ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सायन्त्राणां कृते ई-सूची-Joytech-Healthcare-228
गृहम्‌ » गोपनीयतानीतिः
गोपनीयता नीति
एषा गोपनीयतानीतिः व्याख्यायते यत् 'वयं' भवतः सूचनां कथं संग्रहयामः, उपयुञ्ज्महे, साझां कुर्मः, संसाधयामः च तथा च भवता तया सूचनायाः सह सम्बद्धाः अधिकाराः विकल्पाः च।इयं गोपनीयतानीतिः कस्यापि लिखितस्य, इलेक्ट्रॉनिकस्य, मौखिकस्य च संचारस्य समये एकत्रितानां सर्वासाम् व्यक्तिगतसूचनानाम्, अथवा ऑनलाइन-अथवा अफलाइन-सञ्चारस्य समये एकत्रितानां व्यक्तिगत-सूचनानां कृते प्रवर्तते, यत्र: अस्माकं वेबसाइट्, अन्यः च कोऽपि ईमेलः च सन्ति

कृपया अस्माकं सेवासु प्रवेशं कर्तुं वा उपयोक्तुं वा पूर्वं अस्माकं नियमाः शर्ताः च एतां नीतिं च पठन्तु।यदि भवान् एतस्याः नीतेः अथवा नियमशर्तैः सह सहमतः न भवितुम् अर्हति तर्हि कृपया अस्माकं सेवासु प्रवेशं वा उपयोगं वा न कुर्वन्तु ।यदि भवान् यूरोपीय-आर्थिकक्षेत्रात् बहिः न्यायक्षेत्रे स्थितः अस्ति, तर्हि अस्माकं उत्पादानाम् क्रयणं कृत्वा अथवा अस्माकं सेवानां उपयोगेन, भवान् अस्मिन् नीतौ वर्णितरूपेण नियमाः शर्ताः च अस्माकं गोपनीयता-प्रथाः च स्वीकुर्वति

वयं कदापि, पूर्वसूचना विना, एतां नीतिं परिवर्तयितुं शक्नुमः, तथा च भवतः विषये पूर्वमेव वयं यत्किमपि व्यक्तिगतसूचनाः धारयामः, तथैव नीतेः परिवर्तनानन्तरं एकत्रितासु नूतनासु व्यक्तिगतसूचनासु परिवर्तनं प्रवर्तयितुं शक्नुमःयदि वयं परिवर्तनं कुर्मः तर्हि अस्याः नीतेः उपरि तिथौ संशोधनं कृत्वा भवन्तं सूचयिष्यामः ।यदि वयं भवतः व्यक्तिगतसूचनाः कथं संग्रहयामः, उपयुञ्ज्महे वा प्रकटयामः इति विषये किमपि भौतिकपरिवर्तनं कुर्मः यत् अस्याः नीतेः अन्तर्गतं भवतः अधिकारान् प्रभावितं करोति तर्हि वयं भवन्तं उन्नतसूचनाम् अदास्यामः।यदि भवान् यूरोपीय-आर्थिकक्षेत्रं, यूनाइटेड् किङ्ग्डम् अथवा स्विट्ज़र्ल्याण्ड् (सामूहिकरूपेण 'यूरोपीयदेशाः') इत्येतस्मात् परं न्यायक्षेत्रे स्थितः अस्ति, तर्हि परिवर्तनस्य सूचनां प्राप्य अस्माकं सेवासु भवतः निरन्तरं प्रवेशः अथवा उपयोगः, भवतः स्वीकृतिः भवति यत् भवान् स्वीकुर्वति अद्यतननीतिः ।

तदतिरिक्तं, वयं भवन्तं अस्माकं सेवानां विशिष्टभागानाम् व्यक्तिगतसूचनानियन्त्रणप्रथानां विषये वास्तविकसमयप्रकाशनं वा अतिरिक्तसूचनाः वा प्रदातुं शक्नुमः।एतादृशाः सूचनाः अस्याः नीतेः पूरकाः भवितुम् अर्हन्ति अथवा भवतः व्यक्तिगतसूचनाः वयं कथं संसाधयामः इति विषये अतिरिक्तविकल्पान् प्रदातुं शक्नुवन्ति ।
व्यक्तिगतसूचनाः वयं संग्रहयामः
यदा भवान् अस्माकं सेवानां उपयोगं करोति तदा वयं व्यक्तिगतसूचनाः संग्रहयामः, साइट् इत्यनेन सह अनुरोधितसमये व्यक्तिगतसूचनाः प्रस्तौमः।व्यक्तिगतसूचना सामान्यतया भवता सह सम्बद्धा, भवन्तं व्यक्तिगतरूपेण परिचययति वा भवतः परिचयार्थं उपयोक्तुं शक्यते, यथा भवतः नाम, ईमेल-सङ्केतः, दूरभाषसङ्ख्या, पता चव्यक्तिगतसूचनायाः परिभाषा न्यायक्षेत्रानुसारं भिन्ना भवति ।केवलं भवतः स्थानस्य आधारेण या परिभाषा भवतः कृते प्रवर्तते, सा एव अस्याः गोपनीयतानीत्याः अन्तर्गतं भवतः कृते प्रवर्तते ।व्यक्तिगतसूचनायां अपरिवर्तनीयरूपेण अनामकृताः अथवा समुच्चयिताः दत्तांशाः न समाविष्टाः येन अन्यसूचनाभिः सह वा अन्यथा वा अस्मान् भवतः परिचयं कर्तुं न शक्यते
भवतः विषये वयं येषु प्रकारेषु व्यक्तिगतसूचनाः संग्रहीतुं शक्नुमः तेषु अन्तर्भवन्ति:
क्रयणस्य अथवा सेवासन्धिस्य निष्पादनार्थं भवान् प्रत्यक्षतया स्वेच्छया च अस्मान् प्रदाति सूचना।वयं भवतः व्यक्तिगतसूचनाः संग्रहयामः यदा भवान् अस्माकं सेवानां उपयोगं करोति।यथा, यदि भवान् अस्माकं साइट् गत्वा आदेशं ददाति तर्हि वयं सूचनां संग्रहयामः यत् भवान् आदेशप्रक्रियायाः समये अस्मान् ददाति ।अस्मिन् सूचनायां भवतः Last Name, Mailing Address, Email Address, Phone Number, Products interested, Whatsapp , Company, Country च समाविष्टाः भविष्यन्ति।यदा भवान् अस्माकं कस्मिंश्चित् विभागेन सह ग्राहकसेवा इत्यादिभिः सह संवादं करोति, अथवा यदा भवान् साइट् मध्ये प्रदत्तं ऑनलाइन-प्रपत्रं सर्वेक्षणं वा पूरयति तदा अपि वयं व्यक्तिगतसूचनाः संग्रहीतुं शक्नुमः।यदि भवान् अस्माभिः प्रदत्तानां उत्पादानाम् सेवानां च विषये सूचनां प्राप्तुम् इच्छति चेत् भवान् अस्मान् स्वस्य ईमेल-सङ्केतं दातुं अपि चयनं कर्तुं शक्नोति ।
मम सहमतिः कथं प्राप्नोति ?
यदा भवान् अस्मान् व्यवहारं पूर्णं कर्तुं, स्वस्य क्रेडिट् कार्ड् सत्यापयितुं, आदेशं दातुं, वितरणस्य समयनिर्धारणाय वा क्रयणं प्रत्यागन्तुं वा स्वस्य व्यक्तिगतसूचनाः प्रदाति तदा वयं कल्पयामः यत् भवान् अस्माकं भवतः सूचनां संग्रहयितुं केवलं तदर्थं च उपयोक्तुं सहमतिम् अददात्

यदि वयं भवन्तं अन्यकारणात्, यथा विपणनप्रयोजनार्थं, भवतः व्यक्तिगतसूचनाः अस्मान् दातुं याचयामः तर्हि वयं भवन्तं प्रत्यक्षतया भवतः स्पष्टसहमतिं याचयिष्यामः, अथवा भवतः अस्वीकारस्य अवसरं दास्यामः
कथं मम सहमतिः निवृत्ता भवेयम् ?
यदि अस्मान् स्वसहमतिं दत्त्वा भवान् स्वमनः परिवर्तयति तथा च अस्माभिः भवता सह सम्पर्कं कर्तुं, भवतः सूचनां संग्रहयितुं वा प्रकटयितुं वा सहमतिः न दत्ता तर्हि भवान् अस्मान् सम्पर्कं कृत्वा अस्मान् सूचयितुं शक्नोति।
 
तृतीयपक्षैः प्रदत्ताः सेवाः
सामान्यतया, वयं ये तृतीयपक्षप्रदातारः उपयुञ्ज्महे ते केवलं भवतः सूचनां संग्रहयिष्यन्ति, उपयुञ्जते, प्रकटयिष्यन्ति च यत् ते अस्मान् प्रदत्तानि सेवानि कर्तुं आवश्यकं भवति

तथापि, कतिपये तृतीयपक्षसेवाप्रदातृणां, यथा भुगतानद्वाराः अन्ये च भुक्तिव्यवहारसंसाधकाः, भवतः क्रयव्यवहारार्थं अस्माभिः तेभ्यः प्रदातुं अपेक्षितानां सूचनानां विषये स्वकीयाः गोपनीयतानीतयः सन्ति

एतेषां प्रदातृणां विषये वयं भवन्तं अनुशंसयामः यत् भवन्तः तेषां गोपनीयतानीतिः सम्यक् पठन्तु येन भवन्तः अवगन्तुं शक्नुवन्ति यत् ते भवतः व्यक्तिगतसूचनाः कथं व्यवहारं करिष्यन्ति इति।
स्मर्तव्यं यत् केचन प्रदातारः भवतः अस्माकं वा भिन्नक्षेत्रे स्थिताः वा सुविधाः वा भवितुं शक्नुवन्ति ।अतः यदि भवान् तृतीयपक्षस्य प्रदातुः सेवानां आवश्यकतां जनयति इति व्यवहारं प्रवर्तयितुं निश्चयति तर्हि भवतः सूचना यस्मिन् न्यायक्षेत्रे सः प्रदाता स्थितः अस्ति अथवा यस्मिन् न्यायक्षेत्रे तस्य सुविधाः सन्ति तस्य नियमैः नियन्त्रिताः भवितुम् अर्हन्ति
सुरक्षा
भवतः व्यक्तिगतदत्तांशस्य रक्षणार्थं वयं यथोचितसावधानीः कुर्मः तथा च उद्योगस्य उत्तमप्रथानां अनुसरणं कुर्मः येन सुनिश्चितं भवति यत् एतत् न नष्टं, दुरुपयोगं, अभिगमनं, प्रकटीकरणं, परिवर्तनं वा नष्टं वा अनुचितरूपेण न भवति।
अनुमोदनस्य आयुः
एतस्य साइट्-स्थलस्य उपयोगेन भवान् प्रतिनिधियति यत् भवान् स्वस्य निवास-राज्ये अथवा निवास-प्रान्ते न्यूनातिन्यूनं बहुसंख्यक-वयोः अस्ति, तथा च भवान् अस्मान् स्वस्य प्रभारस्य कस्यापि नाबालिगस्य अस्य जालपुटस्य उपयोगं कर्तुं अनुमतिं दत्तवान् इति
अस्याः गोपनीयतानीत्याः परिवर्तनम्
अस्माकं कदापि एतस्याः गोपनीयतानीत्याः परिवर्तनस्य अधिकारः सुरक्षितः अस्ति, अतः कृपया बहुधा समीक्षां कुर्वन्तु ।परिवर्तनं स्पष्टीकरणं च वेबसाइट् मध्ये पोस्ट् कृत्वा तत्क्षणमेव प्रभावी भविष्यति।यदि वयम् अस्याः नीतेः सामग्रीयां किमपि परिवर्तनं कुर्मः तर्हि अत्र भवन्तं सूचयिष्यामः यत् एतत् अद्यतनं जातम्, येन भवन्तः अवगच्छन्ति यत् वयं काः सूचनाः संग्रहयामः, कथं उपयुञ्ज्महे, केषु परिस्थितिषु वयं तां प्रकटयामः इतिवयं भवन्तं सूचयिष्यामः यत् अस्माकं तस्य कारणम् अस्ति।

यदि अस्माकं भण्डारः अन्येन कम्पनीद्वारा अधिग्रहितः अथवा विलीनः अस्ति तर्हि भवतः सूचना नूतनस्वामिभ्यः स्थानान्तरिता भवितुम् अर्हति येन वयं भवतः उत्पादानाम् विक्रयं निरन्तरं कर्तुं शक्नुमः।
प्रश्न एवं सम्पर्क सूचना
यदि भवान् इच्छति: भवतः विषये अस्माकं यत्किमपि व्यक्तिगतं सूचनां प्राप्तुं, सम्यक्, संशोधनं वा विलोपनं वा, शिकायतां दातुं, अथवा केवलं अधिकसूचनाः इच्छति, तर्हि पृष्ठस्य अधः ईमेलद्वारा अस्मान् सम्पर्कयतु।
 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com