दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-11-19 मूल: क्षेत्र
यतः स्तन-कर्क्कट-जागरूकता-मासः महिलानां स्तन-स्वास्थ्यस्य वैश्विक-प्रकाश-प्रकाशं प्रकाशयति, तथैव स्तन-कर्क्कटस्य निवारणस्य, शीघ्र-परिचयस्य च महत्त्वं अधिकाधिकं स्पष्टं भवति विभिन्नेषु निवारक-उपायेषु स्तनपानं स्वाभाविकं प्रभावी च विधिरूपेण विशिष्टं भवति ।
स्तनपान एवं स्तन कैंसर निवारण :
स्तनपानं स्तनकर्क्कसस्य विकासस्य न्यूनतया जोखिमेन सह सम्बद्धम् अस्ति । शोधं सूचयति यत् ये महिलाः स्तनपानं कुर्वन्ति, तेषां रोगस्य विकासस्य सम्भावना २०% न्यूना भवति । ये षड्मासाधिकं यावत् स्तनपानं कुर्वन्ति ते स्तनकर्क्कटतः अपि न्यूनतरं मृत्युदरं पश्यन्ति । अत्र हार्मोनल-गतिशीलता महत्त्वपूर्णां भूमिकां निर्वहति: एस्ट्रोजेन् स्तन-कर्क्कटस्य घटनायां प्रगतिषु च महत्त्वपूर्ण-उत्तेजकरूपेण चिह्निता भवति, यदा प्रोजेस्टेरोन् संरक्षणं प्रदाति इति भासते स्तनपानं प्रोजेस्टेरोनस्य रक्षात्मकं प्रभावं विस्तारयितुं शक्नोति तथा च एस्ट्रोजेन उत्तेजनस्य अवधिं न्यूनीकर्तुं शक्नोति, येन स्तननलिकनकोशिकासु घातकरूपान्तरणस्य जोखिमः न्यूनीकरोति
जॉयटेक स्तन पंप के दर्द-रहित विशेषता:
स्तनपानं कुर्वतां मातृणां आरामं वर्धयितुं स्तनस्य स्वास्थ्यं च समर्थयितुं, जॉयटेक् इत्यनेन वेदनारहितविशेषतायुक्तं स्तनपम्पं विकसितम् अस्ति इदं नवीनतां विशेषतया संवेदनशीलस्तनयुक्तानां मातृणां वा मास्टिटिसस्य इतिहासस्य कृते लाभप्रदं भवति, येन ते असुविधां विना पम्पं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति। समग्रं पम्पिंग-अनुभवं सुधारयित्वा स्तन-स्वास्थ्यस्य कृते संरक्षणस्य अतिरिक्त-स्तरं प्रदातुं च, जॉयटेक्-स्तन-पम्पः मातृणां कल्याणं, स्वस्य स्वास्थ्यस्य कृते स्तनपानं कर्तुं तेषां प्रतिबद्धतां च योगदानं ददाति
अस्मिन् स्तन-कर्क्कट-जागरूकता-मासे वयं सर्वान् महिलान् प्रोत्साहयामः यत् ते स्तन-स्वास्थ्यस्य विषये स्वस्य जागरूकतां वर्धयितुं तथा च नियमित-आत्म-परीक्षासु व्यावसायिक-परीक्षणेषु च संलग्नाः भवेयुः |. वयं नर्सिंग-मातृणां कृते जॉयटेक्-तः अस्माकं नवीनं वेदना-रहितं स्तन-पम्पम् अपि अत्यन्तं अनुशंसयामः, न केवलं तेषां शिशुनां स्वस्थ-वृद्धिं न अपितु स्वस्य कल्याणं अपि समर्थयितुं लक्ष्यं कुर्मः |. मिलित्वा, महिलानां स्वास्थ्यस्य रक्षणं वकालतञ्च कर्तुं प्रयत्नशीलाः स्मः।