युवानां वयस्कानाम् उच्चरक्तचापः : एकः वैश्विकः स्वास्थ्य-जागरः
किं भवन्तः उच्चरक्तचापस्य चेतावनीचिह्नानि उपेक्ष्यन्ति?चर्मणम्, शिरोवेदना, नित्यं क्लान्तता च---एते लक्षणाः प्रायः तनावरूपेण वा निद्रायाः अभावरूपेण वा ब्रश भवन्ति। परन्तु ते उच्चरक्तचापस्य (हाइपरटेंशन) प्रारम्भिकचिह्नानि भवितुम् अर्हन्ति, यत् मौनधमकी विश्वव्यापीरूपेण युवावयस्कानाम् अधिकाधिकं प्रभावितं करोति। इत्युपरि