दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-10-25 मूल: क्षेत्र
1. हार्ड-टिप् तथा लचीला-टिप थर्मामीटर् के बीच का चयन: समान सटीकता, भिन्न आराम
सटीकता के दृष्ट्या हार्ड-टिप् तथा लचीला-टिप् इलेक्ट्रॉनिक थर्मामीटर् इत्येतौ द्वौ अपि विश्वसनीयतापमानपठनं प्रददाति । मुख्यः अन्तरः उपयोगकाले ते यत् लचीलतां, आरामं च प्रददति तस्मिन् सन्ति ।
2. 10. लचीला-टिप थर्मामीटर् : शिशुनां बालकानां च कृते आदर्शः
लचीला-टिप् थर्मामीटर्-मापकेषु एकः बेन्डेबल-जाँचः दृश्यते यत् विभिन्नेषु शरीर-भागेषु अनुकूलितं भवति, येन ते शिशुनां बालकानां च कृते विशेषतया उपयुक्ताः भवन्ति एतत् लचीलापनं मुखं, बार्पिट्, गुदा च इत्यादिषु क्षेत्रेषु आरामदायकं मापनं कर्तुं शक्नोति, तापमानपरीक्षायाः समये असुविधां न्यूनीकर्तुं शक्नोति
3. लचीला-टिप थर्मामीटर् के सुरक्षा विशेषताएं: पारा-रहित डिजाइन, परिवार के लिए परिपूर्ण
लचीला-टिप् थर्मामीटर्-मापकाः पारा-रहिताः सन्ति तथा च मृदुः, आरामदायकः अन्वेषणः भवति, यः लघुबालकैः सह गृहेषु आवश्यकः सुरक्षापक्षः अस्ति तेषु प्रायः सुलभ-पठन-इलेक्ट्रॉनिक-प्रदर्शनानि, पूर्व-पठनानि संग्रहीतुं स्मृति-कार्यं, पठनं पूर्णं भवति चेत् तत् संकेतं च समाविष्टं भवति विशिष्टमापनपरिधिः 32°C तः 42°C पर्यन्तं भवति, अस्य परिधितः बहिः पठनानां कृते सूचनाः सन्ति ।
4. लाभाः . इलेक्ट्रॉनिक थर्मामीटर s पर पारंपरिक पारा थर्मामीटर
हार्ड-टिप् तथा लचीला-टिप इलेक्ट्रॉनिक थर्मामीटर् इत्येतौ द्वौ अपि पारम्परिक-पार्क-तापमापकानाम् उपरि अनेक-लाभान् प्रददाति: सुलभ-पठनम्, लघु-मापन-समयः, अधिक-सटीकता च अतिरिक्तरूपेण, तेषां स्मृतिकार्यं श्रव्यसचेतनानि च कालान्तरे फेवराणां निरीक्षणं सुलभं कुर्वन्ति । महत्त्वपूर्णतया, इलेक्ट्रॉनिक-तापमापकाः पारा-रहिताः सन्ति, येन ते मानव-स्वास्थ्यस्य पर्यावरणस्य च कृते सुरक्षिताः भवन्ति-गृहस्य तथा नैदानिक-परिवेशस्य च कृते अपारम्।
संक्षेपः
हार्ड-टिप् तथा लचीला-टिप् थर्मामीटर् द्वयमपि शरीरस्य तापमानं समीचीनतया मापयति, परन्तु लचीला-टिप् थर्मामीटर्-मात्राः आरामस्य सुरक्षायाः च दृष्ट्या अतिरिक्त-लाभान् प्रदान्ति, विशेषतः शिशुनां बालकानां च कृते तेषां डिजाइनं विशेषता च तान् आधुनिकस्वास्थ्यसेवायाः परिवारस्य च उपयोगस्य कृते लोकप्रियं विकल्पं करोति।