उच्चरक्तचापः, अथवा उच्चरक्तचापः, तदा भवति यदा रक्तचापस्य स्तरः उन्नतः भवति । रोगनियन्त्रणस्य निवारणकेन्द्रस्य (CDC) अनुसारं अमेरिकादेशे प्रायः ४७ प्रतिशतं प्रौढानां उच्चरक्तचापः भवति । तथा च वयं मन्यामहे यत् जनानां जीवनस्तरस्य सुधारेण एषः अनुपातः वैश्विकरूपेण अधिकः भविष्यति।
अधिकांशः जनः लक्षण-रहितः भवति, अन्ये अनुभवितुं शक्नुवन्ति:
गम्भीरशिरोवेदना २ ।
श्वसनस्य लघुत्वं .
नासिका रक्ता २.
गम्भीर चिन्ता 1 .
कण्ठे वा शिरसि स्पन्दनस्य भावः .
मम श्वश्रूः वैद्यं दृष्ट्वा मम श्वशुरः घबराति। सा अवदत् यत् सा सर्वदा शिरोवेदनायाः लक्षणं उपरि आसीत्, वैद्यं द्रष्टुं गता च। अत्यधिकं तनावस्य कारणात्, चिकित्सालये रक्तचापस्य मापनं कुर्वन् रक्तचापः सर्वदा अधिकः भवति । उच्चरक्तचापजन्यलक्षणत्वेन तस्य निदानं भवति इति न संशयः ।
जबकि मापने 1 . गृहस्य उपयोगस्य रक्तचापस्य निरीक्षकाः परिणामः सामान्यः भविष्यति। तथा च यदा चिकित्सालये मापितं तदा रक्तचापस्य निरीक्षणं सामान्यं भवति। लक्षणं अद्यापि वर्तते। अन्ते तस्याः गर्भाशयस्य स्पोन्डिलोसिस् इति निदानं कृतम्, पारम्परिक-चीनी-चिकित्साया: चिकित्साया: च चिकित्सा: कृता ।
गतवर्षं अस्माकं 20 तमः वार्षिकोत्सवः अस्ति। जॉयटेक् . सर्वेषां सदस्यानां रक्तचापनिरीक्षकं, अवरक्तं ललाटं च तापमापकं वर्तमानरूपेण दत्तम् । मम मातृ-मातुः शिरोवेदना चिकित्सिता अपि, अद्यापि तस्याः रक्तचापस्य आँकडानां निरीक्षणं करणीयम् अस्ति यत् तेषां रक्तचापस्य स्तरस्य निरीक्षणं भवति तथा च सुनिश्चितं कुर्वन्तु यत् सा स्वस्य स्थितिं सम्यक् प्रबन्धयति इति। यदा वयं वैद्यं पश्यामः तदा अस्माकं निदानस्य कृते उत्तमः सन्दर्भः भविष्यति।
Joytech सदस्याः सर्वे मॉडल्-सदस्याः उपयुञ्जते ।