ललाटे थर्मामीटर्-मापकाः बहूनां जनानां स्कैनिङ्ग-करणाय लोकप्रियः विकल्पः जातः, विशेषतः कोविड्-१९-महामारी-काले ।
परन्तु अनेकजनानां प्रश्नः भविष्यति : ललाटस्य तापमापकाः समीचीनाः सन्ति वा ?
परिणामानां पूर्वं , ललाटस्य तापमानं कथं कार्यं करोति इति अवलोकयामः ? अन्यैः शरीरक्षेत्रैः सह, किमर्थं आन्तरिकपठनस्य तुलने ललाटस्य तापमानं किमर्थं गृह्यताम् ? ललाटं प्रति रक्तप्रवाहः कालधमनीद्वारा आपूर्तिः क्रियते यत् ततः तापं अवरक्त ऊर्जारूपेण उत्सर्जयितुं शक्नोति । ततः एतत् तापं ललाटे तापमापकस्य अन्ते प्राप्तेन अस्माकं शङ्कुरूपेण संग्राहकेन गृहीतुं शक्यते । ततः एतत् तापं कोर-शरीर-तापमाने परिणमति, यन्त्रे च प्रदर्शितं भवति ।
ललाटस्य तापमापकस्य सटीकता आन्तरिकशरीरस्य अन्वेषकैः सह सममूल्यम् अस्ति परन्तु आक्रामकरूपेण न्यूना भवति ।
वैसे , FDA लिखति यत् मसौदा, प्रत्यक्षसूर्यप्रकाशः, अथवा रेडिएण्ट् तापस्रोतः तापमानपठनं प्रभावितं कर्तुं शक्नोति तथा च अशुद्धं कर्तुं शक्नोति इदमपि अशुद्धं भवितुम् अर्हति यदि कश्चन व्यक्तिः तस्य ग्रहणात् पूर्वं शिरः वेष्टनं वा शिरःपट्टिकां वा धारयति वा यदि तेषां ललाटे स्वेदः वा गन्दगी वा भवति। अतः अस्माभिः मापनात् पूर्वं एतेषु विवरणेषु वयं ध्यानं दातव्यम् |
तथापि , ललाटस्य तापमापकस्य लाभः स्पष्टतया भवति .इदं शीघ्रं तापमानस्य परिणामं प्रत्यागन्तुं शक्नोति तथा च जनानां मध्ये किमपि सम्पर्कस्य आवश्यकता नास्ति। तेषां सटीकतायां उत्तमस्तरः अस्ति, तथा च मापनार्थं सुलभः .
अधः अस्माकं लोकप्रियः अस्ति ललाटस्य थर्मामीटर् , भवतः कृते अत्यन्तं अनुशंसितम् | सटीकता विपणेन परीक्षिता, महती प्रतिक्रिया च जित्वा अभवत्।