अहम् अद्यापि स्मरामि यत् गतवर्षस्य उत्तरार्धे कोविड्-१९ इत्यस्य निवारणं नियन्त्रणं च न मुक्तम् आसीत्, तथा च CMEF अफलाइन-विकासः आरब्धवान् । परन्तु प्रदर्शनस्य एकदिनस्य अनन्तरमेव, कोविड्-१९ महामारीयाः कारणेन प्रदर्शनी स्थगितवती ।
कतिपयमासाभ्यन्तरे अद्य वयं नूतनस्य CMEF इत्यस्य स्वागतं कुर्मः। वयं कोविड्-१९ इत्यस्मात् तावत् भीताः न स्मः। केचन जनाः अस्मिन् काले द्वितीयं वा तृतीयवारं वा कोविड्-१९ इत्यनेन संक्रमिताः भवन्ति।लक्षणं अधिकाधिकं सौम्यम् अभवत्।
अन्तिमेषु वर्षेषु कोविड्-१९ मध्ये अपि घरेलुचिकित्सा-उद्योगे प्रचण्ड-परिवर्तनं कृतम् अस्ति ।
जॉयटेक् स्वास्थ्यसेवा स्वागतं कृत्वा भ्रमणं कर्तुं स्वागतम्।