भवतः रोगिणां स्वास्थ्यस्य जाँचार्थं तेषां जीवनस्य गुणवत्तां च निर्वाहयितुं हिमोग्लोबिनस्य मापनं अत्यावश्यकम् अस्ति । हीमोग्लोबिन-स्तरस्य न्यूनता रोगिषु लोह-अभावः इत्यादीनां अनेकानां सम्भाव्य-समस्यानां सूचकः भवितुम् अर्हति ।
यतो हि हिमोग्लोबिन् निरीक्षणं कस्यापि भौतिकस्य कृते अत्यावश्यकम् अस्ति, सेजोयः एकं हिमोग्लोबिन् मीटर् विकसितवान् यत् अस्माकं सर्वेषां उत्पादानाम् इव द्रुतं, सटीकं, सुलभं च भवति अस्माकं मीटर् आर्थिकरूपेण मूल्यवान्, 20 – 40% न्यूनः अस्ति, विपण्यां प्रमुखब्राण्ड् अपेक्षया 40%, तथा च उच्चगुणवत्तायुक्ताः यथा भवान् अस्माकं कस्मात् अपि उत्पादात् अपेक्षते।
मीटर् स्वयं न्यूनतमं रखरखावस्य आवश्यकता अस्ति अतः भवान् संरक्षणस्य अपेक्षया परीक्षणे एव ध्यानं दातुं शक्नोति।
ते सहजतया पोर्टेबल भवन्ति तथा च भवतः कर्मचारिणां सुविधायै बैटरी-सञ्चालिताः सन्ति तथा च परिणामाः स्पष्टाः भवन्ति इति सुनिश्चित्य विशाल-दृश्य-प्रदर्शनेन सह आगच्छन्ति। परीक्षणप्रक्रिया केवलं 15 सेकण्ड् प्रति-उपयोगं करोति तथा च हीमोग्लोबिनस्य परीक्षणं करोति तथा च रक्ते हेमेटोक्रिट्-स्तरं अनुमानितम् अस्ति ।
अधिकविवरणार्थं कृपया अत्र क्लिक् कुर्वन्तु !