कस्यचित् व्यक्तिस्य तापमानस्य मापनं बहुधा कर्तुं शक्यते । व्यक्तिस्य पृष्ठीयतापमानस्य मापनार्थं एकः विधिः असंपर्क-अवरक्त-तापमापकस्य (NCITS) उपयोगेन भवति । एनसीआईटी-समूहानां उपयोगः पार-दूषण-जोखिमस्य न्यूनीकरणाय भवति तथा च रोगस्य प्रसारणस्य जोखिमं न्यूनीकर्तुं शक्यते |
एनसीआईटी के लाभ .
- अ-संपंक-पद्धतिः मूल्याङ्कित-जनानाम् मध्ये रोग-प्रसारणस्य जोखिमं न्यूनीकर्तुं शक्नोति
- उपयोगाय सुलभम् .
- स्वच्छता एवं कीटाणुनाशक 2019।
- तापमानं मापयति तथा च एकं पठनं द्रुतगत्या प्रदर्शयति।
- तापमानं शीघ्रं पुनः ग्रहीतुं क्षमताम् अयच्छति।
यद्यपि तेषां व्यापकरूपेण उपयोगः कृतः, तथापि जनसङ्ख्यायाः बहूनां संख्या अद्यापि तेषां उपयोगः कथं कर्तव्यः इति विषये किमपि न जानाति । भवतः कृते केचन सहायकाः युक्तयः सन्ति येन भवतः Infrared thermometer इत्यस्य उपयोगः भवति ।
सुनिश्चितं कुरुत यत् भवता सम्यक् अवरक्ततापमापकं प्राप्तम् अस्ति।
शरीरस्य तापमानस्य मापनार्थं अवरक्तस्य थर्मामीटर्-मापकस्य उपयोगात् पूर्वं, भवद्भिः केवलं सुनिश्चितं कर्तव्यं यत् भवतां कृते औद्योगिकप्रकारस्य स्थाने हस्ते चिकित्सा-अवरक्त-तापमापकं भवति इति सुनिश्चितं कर्तव्यम् औद्योगिक-अनुप्रयोगानाम्, घरेलु-उपयोगस्य च कृते विनिर्मितः अवरक्त-तापमापकः मानव-शरीर-तापमानस्य पत्ताङ्गीकरणाय उपयुक्तः नास्ति । यतो हि अस्य अत्यन्तं बृहत्तरताप्यपरिधिकारणात् अस्य सटीकता सहिष्णुता प्रायः ± 2°C/3.5°F भवति ।
सुनिश्चितं कुरुत यत् भवतः अवरक्ततापमापकः स्वच्छः शुष्कः च अस्ति।
तापमानपरिचयप्रक्रियायां प्रवेशात् पूर्वं, अवरक्ततापमापकं मल, धूल, फ्रॉस्ट, आर्द्रता, धूमः च मुक्तः इति सुनिश्चितं कुर्वन्तु । थर्मामीटर् स्वच्छं शुष्कं च स्थापनं समीचीनतापमानपठनस्य पक्षे भवति यतः अवरक्ततापमापकाः आर्द्रतायाः, गन्दगीरस्य च सहजतया प्रभाविताः भवन्ति
अवरक्त थर्मामीटर को लक्ष्य के समीप रखें
पुस्तिका पठन् भवन्तः स्वस्य तापमापकस्य दूरी-बिन्दु-अनुपातं सूचयितुं अर्हन्ति । दूरी-बिन्दु-अनुपातः लक्ष्यतः गृहीतस्य दूरस्य तुलने पृष्ठीयक्षेत्रं ज्ञातुं शक्नोति इति पृष्ठीयक्षेत्रम् अस्ति । नियमतः भवन्तः लक्ष्यस्य यथा यथा समीपे भवन्ति तथा तथा मापनीयः पृष्ठक्षेत्रः लघुः भवति, एवं मापनं यथा यथा अधिकं समीचीनं भवति तथा तथा मापनीयः पृष्ठीयः पृष्ठभागः लघुः भवति
चुनें R ight m ode a mong एक mong मूल कार्य .
अधुना, चिकित्सा-उपयोगस्य कृते अवरक्त-तापमापकस्य बहुभागः बहुकार्यात्मक-सेटिंग्स्-सहितं संचालितः भवति यत् उपयोक्तृ-आवश्यकतानां प्राथमिकतानां च विविधतां पूरयितुं यथा वास्तविक-समय-घटिका , वस्तु-मोडः , मेमोरी-मोडः , C/F Switch,Voice भवन्तः अन्वेषणात् पूर्वं ललाटे मोडं चिन्वन्तु ।
यदि भवतां किमपि भ्रमः अपि अस्ति तर्हि शरीरस्य तापमानमापनार्थं इन्फ्रारेड् थर्मामीटर् इत्यस्य सम्यक् उपयोगः कथं करणीयः इति चरण-पद-निर्देशान् अन्वेष्टुं पठनं कुर्वन्तु।अस्माकं प्रतिरूपस्य उदाहरणं गृह्यताम्: DET-306 इन्फ्रारेड थर्मामीटर .