द 1 . अवरक्ततापमापकं कर्णे अथवा ललाटे वा सुरक्षितप्रयोगाय निर्मितम् अस्ति । मानवस्य शरीरस्य तापमानस्य मापनार्थं मानवस्य कर्ण/प्रकोपात् उत्सर्जनेन मानवस्य शरीरस्य तापमानस्य मापनार्थं समर्थम् अस्ति एतत् मापितं तापं तापमानपठने परिवर्तयति तथा च LCD इत्यत्र प्रदर्शयति । अवरक्ततापमापकः सर्वयुगस्य जनानां त्वचापृष्ठतः मानवशरीरस्य तापमानस्य अन्तिममानस्य मापनार्थं अभिप्रेतः अस्ति यदा सम्यक् प्रयुक्तं भवति तदा तत् भवतः तापमानस्य सटीकरूपेण शीघ्रमेव मूल्याङ्कनं करिष्यति ।Joytech S इत्यस्य नूतनस्य अवरक्तस्य थर्मामीटर् DET-3012 इत्यस्य निम्नलिखित पञ्च विशेषताः सन्ति ।
द्रुतं सुलभं च तापमानं : अस्मिन् डिजिटल-उष्णमापकेन सह स्वपरिवारस्य तापमानं ग्रहणं इव सरलम् अस्ति यथा इंगितुं, बटनं च दबावति। अत्र अवरक्तप्रौद्योगिक्याः उपयोगः भवति तथा च सेल्सियस अथवा फारेनहाइट् इत्यत्र पठनानि दर्शयितुं शक्नोति ।
बुद्धिमान् त्रयः वर्णसूचकाः : अस्माकं डिजिटल थर्मामीटर् भिन्न-भिन्न-रङ्गैः एलसीडी-उपरि त्रीणि भिन्नानि तापमान-स्तरं प्रदर्शयति । हरी: 95.9-99.1° (35.5-37.3′), संतरा: 99.2-100.5° (37.4-38°C), लाल: 100.6-109.2° (38.1-42.9⁄“)
बहु-मोड थर्मामीटर् : डिजिटल थर्मामीटर् सर्वेषां युगस्य, प्रौढानां, शिशुनां, वृद्धानां च कृते डिजाइनं कृतम् अस्ति । इदं न केवलं ललाटे-कार्यस्य समर्थनं करोति अपितु कक्षं/प्रक्षेप-तापमानं ग्रहीतुं समर्थः अस्ति ।
30 पठन स्मृति भण्डारण : अस्माकं तापमापकं 30 पठनानि संग्रहीतुं शक्नोति यत् भवतः परिवारस्य तापमानं निरन्तरं निरीक्षितुं शक्नोति। अतः यदि भवतः परिवारस्य तापमानं किञ्चित् अधिकं भवति तर्हि भवन्तः पूर्वमेव तस्य निवारणं कर्तुं शक्नुवन्ति।
नो-टच माप 1 सेकण्ड में : यह संपर्क-रहित थर्मामीटर उच्च-सटीक अवरक्त संवेदक के साथ सुसज्जित है, जो 1 सेकण्ड के भीतर आँकड़ा सटीक रूप से पढ़ा सकता है। तापमापकस्य ललाटस्य च मध्ये मापनं ०.४-२ इञ्च् (१-५ से.मी.) भवति ।
यदि भवान् उत्पादस्य विषये अधिकानि सूचनानि इच्छति तर्हि कृपया पश्यन्तु www.sejoygroup.com .