यदि तेषां सम्यक् उपयोगः भवति तथा च सम्यक् मापनं क्रियते तर्हि कटिबन्धस्य रक्तचापनिरीक्षकाः समीचीनाः भवितुम् अर्हन्ति ।
केचन जनाः अत्यन्तं विशालाः बाहुयुक्ताः जनाः गृहे सुयोग्यं बाहुकफं प्राप्तुं न शक्नुवन्ति। यदि एवम् अस्ति तर्हि कटिबन्धे रक्तचापस्य मापनं श्रेष्ठं भवेत् । कटिबन्धरक्तचापनिरीक्षकाः अपि तेषां जनानां कृते विकल्पः भवितुम् अर्हन्ति येषां लसिकाग्रन्थिः बार्पिट् (Axliary Lymph नोड् रीसेक्शन्) तः निष्कासिता आसीत् ।
परन्तु केचन कारकाः सन्ति ये पठनानां सटीकतायां प्रभावं कर्तुं शक्नुवन्ति, यथा बाहु-कटिबन्धयोः स्थितिः, कफस्य परिमाणं, प्रयुक्तं यन्त्रं च
गृहे कटिबन्धस्य रक्तचापनिरीक्षकस्य उपयोगेन प्रायः दुर्बलस्थापनस्य कारणेन प्रायः मिथ्या उच्चपठनं भवति । यदि भवन्तः एकं उपयुञ्जते तर्हि कटिबन्धस्य (Radial) धमनीयाः उपरि प्रत्यक्षतया तत् स्थापयन्तु, यत्र भवन्तः नाडीं अनुभवितुं शक्नुवन्ति । वस्त्रस्य उपरि न स्थापयन्तु। हृदय स्तर पर अपने कटिबन्ध रखें। परीक्षा के दौरान अभी भी हों तथा कटिबन्ध को न चमते हैं। नमन (फ्लेक्सिंग) कटिबन्ध को गलत पठन का कारण बन सकते हैं। कफस्य सम्यक् स्थापनं सुनिश्चितं कर्तुं अपि महत्त्वपूर्णम्, यतः एकः कफः यः अतिशिथिलः अथवा अतिकठोरः अस्ति सः पठनस्य सटीकतायां अपि प्रभावं कर्तुं शक्नोति ।
निम्नलिखितम् ऑपरेशन निर्देश आरेखः भवन्तं कथं 100 इत्यस्य उपयोगं कर्तव्यमिति मार्गे उत्तमतया सहायकं भवितुम् अर्हति। कटिबन्ध रक्तचाप निरीक्षक सम्यक् निरीक्षण करें।