दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-12-13 मूल: क्षेत्र
उत्तम-नेबुलाइजरस्य चयनं विविध-कारकेषु निर्भरं भवति, यत्र व्यक्तिस्य विशिष्टानि चिकित्सा-आवश्यकतानि, प्राधान्यानि, अभिप्रेत-उपयोगः च सन्ति । नेबुलाइजर् भिन्नप्रकारेषु आगच्छन्ति, संपीडकः नेबुलाइजर् सामान्यविकल्पेषु अन्यतमः अस्ति । अत्र नेबुलाइजरस्य चयनं कुर्वन् सन्दर्भार्थं केचन विवरणाः विचाराः च सन्ति:
नेबुलाइजर के प्रकार: 1 .
कम्प्रेसर नेबुलाइजर : 1 .
लाभाः : १.
l विश्वसनीय एवं टिकाऊ।
l औषधानां विस्तृतपरिधिं कृते उपयुक्तम्।
l प्रौढानां बालकानां च कृते आदर्शः।
l दीर्घकालीन उपयोग के लिए प्रभावी।
l विचार: 1 .
l अन्य प्रकारों की तुलना में अपेक्षाकृत कोलाहल करता है।
l शक्तिस्रोतस्य (विद्युत्त्वम्) आवश्यकम् अस्ति ।
अल्ट्रासोनिक नेबुलाइजर: 1 .
लाभाः : १.
l शांत संचालन।
l पोर्टेबल एवं बैटरी-सञ्चालित मॉडल उपलब्ध।
l विचार: 1 .
l कतिपय औषधैः सह सीमितसंगतता।
l तापमान एवं आर्द्रता के प्रति संवेदनशील।
जाल नेबुलाइजर: 1 .
लाभाः : १.
l संकुचित, पोर्टेबल, एवं शांत।
l कुशल औषधि वितरण।
l विचार: 1 .
l कतिपय औषधैः सह सीमाः भवितुम् अर्हन्ति।
l केचन मॉडलाः तुल्यकालिकरूपेण महत् भवितुम् अर्हन्ति ।
नेबुलाइजर चयनार्थं विचाराः : १.
औषध संगतता : १.
सुनिश्चितं कुर्वन्तु यत् नेबुलरः निर्धारितौषधैः सह संगतः अस्ति। नेबुलाइजर् इत्यस्य विभिन्नप्रकारस्य केचन औषधानि प्रदातुं सीमाः भवितुम् अर्हन्ति ।
उपयोगस्य सुगमता : १.
शल्यक्रियायाः सरलतां विचारयन्तु, विशेषतः यदि नेबुलाइजरस्य उपयोगः बालकैः वा वृद्धैः व्यक्तिभिः वा भविष्यति।
पोर्टेबिलिटी : 1 .
यदि गतिशीलता मुख्यविचारः भवति तर्हि पोर्टेबल नेबुलाइजर इत्येतत् प्राधान्यं भवेत् । अल्ट्रासोनिक तथा जाल नेबुलाइजर प्रायः पारम्परिक संपीडक नेबुलाइजर की तुलना में अधिक पोर्टेबल होते हैं।
कोलाहल स्तर : १.
केचन व्यक्तिः कोलाहलस्य प्रति संवेदनशीलाः भवितुम् अर्हन्ति । कम्प्रेसर नेबुलाइजर अल्ट्रासोनिक या जाल नेबुलाइजर की अपेक्षा कोलाहलयुक्त होते हैं।
शक्ति स्रोत : १.
शक्तिस्रोतः सुलभतया उपलब्धः वा इति निर्धारयन्तु । संपीडक-नेबुलाइजर्-इत्यस्य विद्युत्-आवश्यकता भवति, अन्य-प्रकाराः बैटरी-सञ्चालिताः वा पुनः चार्ज-योग्याः वा भवितुम् अर्हन्ति ।
सफाई एवं रखरखाव : १.
सम्यक् स्वच्छता कार्यक्षमता च सुनिश्चित्य नेबुलाइजरस्य सफाई-रक्षणस्य सुगमतां विचारयन्तु।
मूल्यम्:
प्रारम्भिकव्ययस्य अपि च सततं व्ययस्य तुलनां कुर्वन्तु, यथा प्रतिस्थापनभागानाम्, सामानस्य च व्ययः।
नुस्खा एवं स्वास्थ्यसेवा प्रदाता अनुशंसाएँ:
स्वास्थ्यसेवाव्यावसायिकैः प्रदत्तानां विशिष्टानां अनुशंसानाम् अनुसरणं कुर्वन्तु अथवा विधानमार्गदर्शिकानां अनुसरणं कुर्वन्तु।
व्यक्तिस्य चिकित्सास्थितेः विशिष्टापेक्षायाः च आधारेण सर्वाधिकं उपयुक्तं नेबुलाइजरं निर्धारयितुं स्वास्थ्यसेवाप्रदातृणा सह परामर्शः अत्यावश्यकः अस्ति। अतिरिक्तरूपेण, सर्वदा चयनितस्य नेबुलाइजरस्य सम्यक् उपयोगाय, सफाई, परिपालनाय च निर्मातुः निर्देशान् अनुसरणं कुर्वन्तु।