ई-मेल : १. == == 1 .
Please Choose Your Language
उत्पाद 页面 .
गृहम्‌ » समाचारं » नाडी-आक्सीमीटर्- दैनिक समाचार एवं स्वस्थ युक्तियाँ . इत्यस्य उपयोगः कथं भवति ?

नाडी-अक्सीमीटर्-इत्यस्य उपयोगः कथं भवति ?

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-04-07 मूल: क्षेत्र

जिज्ञासा 1 .

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
This Sharing बटन साझा करें .

नाडी-आक्सीमीटर् एकं लघु चिकित्सा-यन्त्रं भवति यस्य उपयोगः कस्यचित् व्यक्तिस्य रक्ते आक्सीजन-सञ्चय-स्तरस्य मापनार्थं भवति । इदं प्रकाशस्य द्वौ किरणौ (एकं रक्तं एकं च अवरक्तं) उत्सर्जयित्वा व्यक्तिस्य अङ्गुली, कर्णिका, अन्यशरीरभागस्य वा माध्यमेन उत्सर्जयित्वा कार्यं करोति । ततः यन्त्रं व्यक्तिस्य रक्तेन यत् प्रकाशस्य परिमाणं अवशोष्यते तत् मापयति, यत् तेषां आक्सीजन-संतृप्ति-स्तरस्य पठनं प्रदाति
नाडी-आक्सीमीटर्-मात्रं चिकित्सा-स्थितौ सामान्यतया चिकित्सालय-चिकित्सालयेषु, चिकित्सकस्य कार्यालयेषु च उपयुज्यते, परन्तु ते गृहे व्यक्तिगत-उपयोगाय अपि उपलभ्यन्ते ते विशेषतया श्वसनस्थितियुक्तानां जनानां कृते उपयोगिनो भवन्ति यथा दम्मा अथवा दीर्घकालीनः अवरोधकः फुफ्फुसरोगः (COPD), तथा च एथलीट्-पायलट्-योः कृते येषां व्यायामस्य अथवा उच्च-उच्चता-क्रियाकलापस्य समये स्वस्य आक्सीजन-स्तरस्य निरीक्षणस्य आवश्यकता भवति
नाडी-आक्सीमीटर् सामान्यतया सुरक्षितं अनाक्रामकं च मन्यन्ते, तथा च ते रक्तस्य नमूनायाः आवश्यकतां विना आक्सीजन-सन्तुष्टि-स्तरस्य निरीक्षणार्थं द्रुतं सुलभं च मार्गं प्रददति

अस्माकं गृह्यताम् . XM-101 उदाहरणार्थं , अधः क्रियानिर्देशः अस्ति ।

सावधानी: कृपया सुनिश्चितं कुरुत यत् भवतः अङ्गुली आकारः उपयुक्तः अस्ति (Fingertip चौड़ाई प्रायः 10~20 mm, मोटाई प्रायः 5~15 mm) अस्ति)

सावधानी : अस्य यन्त्रस्य उपयोगः दृढविकिरणवातावरणे न कर्तुं शक्यते ।

सावधानी : अस्य यन्त्रस्य उपयोगः अन्यैः चिकित्सायन्त्रैः अथवा अचिकित्सायन्त्रैः सह कर्तुं न शक्यते ।

सावधानी: अङ्गुलीनां स्थापनसमये, सुनिश्चितं कुर्वन्तु यत् भवतः अङ्गुलयः अङ्गुली-क्लैम्प-कक्षे LED पारदर्शी-खिडकं पूर्णतया आच्छादयितुं शक्नुवन्ति ।

1. यथा चित्रे दर्शितं, नाडी-आक्सीमीटर्-क्लिप्-निपीडयन्तु, अङ्गुली-क्लिप्-कम्पार्टमेण्ट्-मध्ये पूर्णतया स्व-अङ्गुलीं सम्मिलितं कुर्वन्तु, ततः क्लिप्-शिथिलं कुर्वन्तु

2.पल्स ऑक्सीमीटर् चालू कर्तुं अग्रपटले एकवारं शक्तिबटनं दबातु।

3.पाठार्थं निश्चलहस्तौ स्थापयतु। परीक्षणकाले अङ्गुलीं न कम्पयन्तु। भवन्तः पठनं कुर्वन् शरीरं न चालयन्ति इति अनुशंसितम्।

4. Display Screen तः दत्तांशं पठन्तु।

5.स्वस्य इष्टं प्रदर्शन-प्रकाशं चिन्वितुं, ओपेरायन् यावत् शक्ति-बटनं दबावन्तु, धारयन्तु च यावत् चञ्चलता-स्तरः परिवर्तते ।

6.विविधप्रदर्शनस्वरूपेषु चयनं कर्तुं, संचालनकाले शक्तिबटनं संक्षेपेण नुदन्तु ।

7.यदि भवान् स्वस्य अङ्गुल्याः ओक्मीटर् अपसारयति तर्हि तत् प्रायः 10 सेकण्ड् पश्चात् निरुद्धं करिष्यति।

२३.०४.०७ २.

आक्सीजन-संतृप्त-स्तरः प्रतिशतरूपेण (SPO2) प्रदर्शितः भवति, तथा च हृदयस्य गतिः प्रतिनिमेषं (BPM) बीट्-मध्ये प्रदर्शिता भवति ।

पठनस्य व्याख्यां कुरुत : सामान्यः आक्सीजन-सञ्चय-स्तरः ९५% तः १००% यावत् भवति । यदि भवतः पठनं ९०% तः न्यूनं भवति तर्हि एतत् सूचयितुं शक्नोति यत् भवतः रक्ते भवतः आक्सीजनस्य स्तरः न्यूनः अस्ति, यत् गम्भीरचिकित्सास्थितेः चिह्नं भवितुम् अर्हति । भवतः हृदयस्य गतिः भवतः आयुः, स्वास्थ्यं, क्रियाकलापस्य स्तरं च अवलम्ब्य भिन्ना भवितुम् अर्हति । सामान्यतया ६०-१०० बीपीएम इत्यस्य विश्रामं हृदयस्य दरं सामान्यं मन्यते ।

 

स्वस्थजीवनस्य कृते अस्मान् सम्पर्कयन्तु

सम्बन्धित समाचार 1 .

सामग्री रिक्त है!

संबंधित उत्पाद 1 .

सामग्री रिक्त है!

 सं.365, वुझौ रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन

 सं.502, शुण्डा रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन
 

त्वरित लिंक 1 .

WhatsApp अस्मान् .

यूरोप बाजारः माइक ताओ . 
+८६-=== ४== २.
एशिया एवं अफ्रीका बाजार: एरिक यू . 
+86-=====
उत्तर अमेरिका बाजार: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया बाजार: Freddy प्रशंसक 
+८६-======
अन्त्यप्रयोक्तृसेवा: . डोरिस.== = == 1 .
सन्देशं त्यजन्तु .
स्पर्श में रखें .
प्रतिलिपि अधिकार © 2023 जॉयटेक् स्वास्थ्यसेवा। सर्वाधिकार सुरक्षित।   साइटमैप  | प्रौद्योगिकी by . Leadong.com .