अस्माकं दैनन्दिनजीवने अधिकाधिकाः जनाः गृहे स्वस्य रक्तचापस्य निरीक्षणं कर्तुं रोचन्ते यतः उच्चरक्तचापः दीर्घकालीनः रोगः अस्ति । गृहस्य उपयोगं डिजिटल रक्तचापनिरीक्षकाः अधिकाधिकं लोकप्रियाः सन्ति। Home Use BP Aparatus कथं चिन्वन्तु? कटिबन्ध बनाम बाहरी रक्तचाप निरीक्षक, कौन एक अच्छा होगा?
वस्तुतः, कटिबन्धः तथा आर्म प्रकारः डिजिटल रक्तचापनिरीक्षकः सुरक्षितः सटीकः च अस्ति तथा च तेषां स्वकीयाः लाभाः सन्ति।
कटिबन्ध प्रकार रक्तचाप निरीक्षक लाभ:
- संकुचितरूपेण डिजाइनेन व्यापारयात्रायां स्थानान्तरणं, वहनं च सुलभं भवति ।
- कटिबन्धः रक्तचापनिरीक्षकः कफः च सर्व-एकः डिजाइनः मापनं सुलभं द्रुतं च करोति ।
- कटिबन्धस्य बीपी-निरीक्षकस्य व्ययः आर्म-प्रकारस्य मॉडल्-तः न्यूनः भविष्यति ।
- कटिबन्धस्य रक्तचापनिरीक्षकाणां उपयोगं कुर्वन् भवतः वस्त्रं उद्धर्तुं आवश्यकता नास्ति ।
बाहु प्रकार रक्तचाप निरीक्षक लाभ:
- बृहत् LCD भवतः पठनं सुलभं स्पष्टं च करोति।
- बाहुप्रकारस्य रक्तचापनिरीक्षकः वृद्धानां कृते तथा रक्तसञ्चारविकारयुक्तानां जनानां वा दुर्बलनाडीयुक्तानां जनानां कृते उपयुक्तः अस्ति ।
- बाहुप्रकारस्य रक्तचापनिरीक्षकः धमनीरक्तचापं नियमितविद्युत्प्रदायेन सह सम्यक् मापनं कर्तुं शक्नोति। मापनप्रक्रियायां भवन्तः मापनार्थं स्वस्य शर्टं उद्धर्तुं अर्हन्ति । बाहुः अस्माकं हृदयस्य समीपे अस्ति, लघुदोषेण, अतः मापनं अधिकं सटीकम् अस्ति।
- यतो हि कटिबन्धप्रकारस्य, बाहुप्रकारस्य च मापनस्थानानि भिन्नानि सन्ति, अतः मापितानां जनसंख्यायाः आवश्यकता अपि भवति । अपेक्षाकृतं, वृद्धाः तथा रक्तसञ्चारविकारयुक्ताः जनाः वा दुर्बलनाडीयुक्ताः जनाः बाहुप्रकारस्य रक्तचापनिरीक्षकाणां चयनार्थं उपयुक्ताः सन्ति
- अधुना बाहुपट्टिकायाः एकीकृतरक्तचापनिरीक्षकाः अस्माकं दैनन्दिनजीवने विकसिताः, प्रयुक्ताः च सन्ति।
भवन्तः भवतः आवश्यकतानुसारं भवतः कृते उपयुक्तं चिन्वितुं शक्नुवन्ति। जॉयटेक् हेल्थकेर् इत्यस्य भवतः विकल्पस्य कृते रक्तचापनिरीक्षकाणां दशमाडलाः सन्ति ।