मित्राणि सर्वदा मां covid-19 इत्यस्य प्रारम्भकाले प्रश्नान् अधः पृष्टवन्तः, रक्ताह्निकस्य विषये अधिकं ज्ञास्यामः तथा च नाडी-आक्सीमीटर : 1 .
रक्तस्य आक्सीजनस्य संतृप्तिः किम् ?
रक्तस्य रक्तकोशिकासु हेमोग्लोबिन्-नगरं प्रति बद्धं प्राणवायुः रक्त-आक्सीजन-संतृप्तिः भवति । प्रायः प्रतिशतरूपेण व्यज्यते, स्वास्थ्यस्य कल्याणस्य च महत्त्वपूर्णसूचकः भवति । सामान्य रक्त आक्सीजन संतृप्त स्तर सामान्यतः 95 से 100 प्रतिशत तक होते हैं। ९० प्रतिशतात् न्यूनः आक्सीजन-सञ्चयः अन्तर्निहितस्य स्वास्थ्य-स्थितेः चिह्नं भविष्यति ।
कोविड-19-काले गृहे रक्त-आक्सीजन-संतृप्तिः किमर्थं मापनीया ?
कोविड-19 के दौरान रक्त आक्सीजन संतृप्ति को मापने संक्रमण के प्रारम्भिक लक्षण पहचाने में मदद कर सकता है और रोग की पाठ्यक्रम का निगरानी सहायता कर सकते हैं। न्यून-आक्सीजन-संतृप्त-स्तरः चिकित्सा-अवधानस्य आवश्यकतां सूचयितुं शक्नोति तथा च ये रोगस्य अधिक-गम्भीर-रूपस्य विकासस्य जोखिमे सन्ति तेषां परिचये सहायकं भवितुम् अर्हति शरीरस्य ऊतकानाम् समुचितं आक्सीजनीकरणं सुनिश्चितं कर्तुं कदा पूरक-आक्सीजन-चिकित्सायाः आवश्यकता भवति तदा आक्सीजन-संतृप्त-स्तरस्य निरीक्षणं कर्तुं साहाय्यं कर्तुं शक्नोति ।
कस्य उपरि ध्यानं दातव्यम् इति। रक्त आक्सीजन निरीक्षण ? कथं 1 . रक्त आक्सीजन का निरीक्षण करें .?
दीर्घकालीन फुफ्फुसरोगयुक्ताः जनाः, यथा दम्मा, एम्फीसेमा, तथा च दीर्घकालीनः अवरोधकः फुफ्फुसरोगः (COPD) तथा च निद्राविदारितः जनाः स्वस्य रक्तस्य आक्सीजनस्य स्तरस्य निरीक्षणं प्रति ध्यानं दातव्याः
रक्तस्य आक्सीजनस्य स्तरस्य निरीक्षणं कर्तुं शक्यते । नाडी-आक्सीमीटर् , यत् एकं लघु यन्त्रं भवति यत् अङ्गुलस्य अन्ते क्लिप् भवति तथा च रक्ते आक्सीजनस्य स्तरं मापयति । यन्त्रं रक्ते आक्सीजनस्य परिमाणं अङ्गुलीद्वारा प्रकाशं प्रकाशयित्वा प्रकाशस्य परिमाणं मापनं कृत्वा मापनं करोति ।
नाडी-आक्सीमीटर् त्वक्-द्वारा प्रकाशस्य द्वौ लघु-पुञ्जौ प्रकाशयित्वा रक्ते प्राणवायु-मात्रायां मापनं कृत्वा कार्यं करोति । ततः एषा सूचना डिजिटलप्रदर्शने प्रदर्शिता भवति ।
नाडी-आक्मिट्री अतीव महत्त्वपूर्णा चिकित्सा-प्रक्रिया अस्ति, यतः सा विविध-स्थितीनां निदानं निरीक्षणं च कर्तुं साहाय्यं कर्तुं शक्नोति । प्रायः आपत्कालीन-कक्षेषु, श्वसन-कठिनतायाः रोगिणां निरीक्षणार्थं च गहन-परिचर्या-एककेषु, यथा दम्मा वा COPD-युक्तेषु च रोगिणां निरीक्षणार्थं तस्य उपयोगः भवति शल्यक्रिया कृतानां रोगिणां, तथैव ये रसायनचिकित्सां वा विकिरणचिकित्सां वा कुर्वन्ति तेषां निरीक्षणार्थं अपि तस्य उपयोगः कर्तुं शक्यते ।
नवजातानां आक्सीजन-स्तरस्य निरीक्षणार्थं स्पन्दन-अक्सीमेट्री-यंत्रस्य अपि उपयोगः भवति, तथैव निद्रा-अप्निया-इत्यस्य अन्वेषणाय अपि भवति । हृदयस्य अताल्यानां अन्वेषणाय, तथा च रक्ताल्पता वा हाइपोक्सिया इत्यादीनां स्थितिं निदानं कर्तुं साहाय्यं कर्तुं अपि तस्य उपयोगः कर्तुं शक्यते ।
नाडी-अक्सीमीटर्-इत्यस्य उपयोगः अतीव सरलः अस्ति । रोगी केवलं यन्त्रस्य अन्तः स्वस्य अङ्गुलीं स्थापयति ततः यन्त्रं ततः रक्तस्य आक्सीजनसंतृप्तिः मापनं करिष्यति । ततः परिणामाः डिजिटलप्रदर्शने प्रदर्शिताः भवन्ति ।