श्वेतवर्णीयः फुफ्फुसः सम्प्रति बहुजनानाम् चिन्ताम् अस्ति, यतः तीव्रः फुफ्फुसस्य संक्रमणैः श्वेतवर्णीयः फुफ्फुसस्य स्थितिः भवति, बहवः जनाः च न जानन्ति यत् श्वेतवर्णीयः फुफ्फुसः किम् इति अतः, श्वेतफुफ्फुसस्य लक्षणं किम् ? श्वेत-फुफ्फुस-उपचारस्य पुनः प्राप्त्यर्थं कियत्कालं यावत् समयः भवति ?
श्वेतफुफ्फुसस्य लक्षणं किम् ?
1. विशिष्टलक्षणम् : अस्य रोगस्य अत्यन्तं विशिष्टं लक्षणं व्याप्तिः अस्ति । यदि सौम्यशुक्लः फुफ्फुसरोगः भवति तर्हि तीव्रक्रियायाः समये प्रायः विस्मयः भवति, प्रायः अन्येषां फुफ्फुसरोगाणां रूपेण उपेक्षितः वा दुर्निदानं वा भवति यथा यथा स्थितिः प्रगच्छति तथा तथा रोगिणः विश्रामसमये श्वसनस्य कष्टं अपि अनुभवितुं शक्नुवन्ति ।
2. अन्यलक्षणम् : श्वसनस्य कठिनतायुक्तानां रोगिणां कृते शुष्ककासस्य, क्लान्तिः च इत्यादीनि लक्षणानि अपि भवितुम् अर्हन्ति । केचन रोगिणः स्वाङ्गुलयोः मध्ये क्लबस्य अपि अनुभवं कुर्वन्ति, अन्ये तु सामान्य-असुविधा, वजन-क्षयः, ज्वरः इत्यादीनां लक्षणानाम् अनुभवं कुर्वन्ति
- जटिललक्षणम् : यदि श्वेतवर्णीयः फुफ्फुसस्य रोगः अम्फीसेमा-सहितं संयुक्तः भवति तर्हि रोगी श्वासस्य लघुत्वं, वक्षःस्थलस्य चोटता, किञ्चित् सक्रियतायां श्वसनस्य लघुत्वं च भविष्यति गम्भीरप्रसङ्गेषु रात्रौ निद्रायाः समये रक्तस्य आक्सीजनस्य संतृप्तिः महत्त्वपूर्णतया न्यूनीभवितुं शक्नोति, येन फुफ्फुसधमनयः वर्धन्ते, येन खर्राटस्य लक्षणं भवति
श्वेतफुफ्फुसस्य रोगिणां कृते अस्माभिः अस्माकं स्वास्थ्याय रक्तवायुः, शरीरस्य तापमानं च इत्यादीनां विविधसूचकानाम् निरीक्षणं कर्तव्यम् अस्ति । जॉयटेक् अधिकं विकसयति। इलेक्ट्रॉनिक थर्मामीटर एवं 1 . बहुकार्य-अवरक्त-तापमापकानि । भवतः उत्तम-उपयोगाय अङ्गुलीय-पल्स-अक्सीमीटर् अपि पोर्टेबलम् अस्ति । गृहस्य उपयोगाय
श्वेतस्य फुफ्फुसस्य पुनः प्राप्त्यर्थं कियत्कालं यावत् समयः स्यात् ?
उपचारानन्तरं प्रायः एकसप्ताहे श्वेतवर्णीयः फुफ्फुसः पुनः प्राप्तुं शक्नोति । तीव्रः फुफ्फुसस्य शोथः श्वेतवर्णीयं फुफ्फुसरोगं जनयति, तथा च पुनः प्राप्तुं कियत्कालं यावत् भवति तस्य पुनः प्राप्त्यर्थं रोगी प्रतिरक्षातन्त्रस्य, उपचारस्य च उपरि निर्भरं भवति । यदि सक्रिय-विरोधी-संक्रमण-उपचारः, सुदृढः पोषण-समर्थनं च गृह्यते तर्हि सामान्यतया प्रायः एकसप्ताहे क्रमेण पुनः स्वस्थं भविष्यति । यतो हि फुफ्फुसस्य कार्यं अतीव नाजुकं भवति, तस्मात् ऊर्ध्वं श्वसनमार्गस्य संक्रमणं सुलभं भवति । श्वसनस्य श्वसनस्य च दुःखस्य कठिनीकरणस्य इत्यादीनां परिस्थितीनां कृते एतादृशः उपचारः अधिककालं भवति तथा च स्वस्थतां प्राप्तुं अर्धमासं वा मासं वा अपि भवति