चत्वारि घटनानि सन्ति। कदाचित् भवतः रक्तचापः उच्चः अस्ति। भवन्तः समये नित्यं च स्वस्य रक्तचापं मापयन्तु। स्वस्य रक्तचापस्य निरीक्षणं कुर्वन्तु ..
1. चक्करः २.
उच्चरक्तचापस्य सर्वाधिकं सामान्यं प्रकटीकरणं चक्करता भवति । केषाञ्चन रोगिणां चक्करः केवलं अस्थायी एव, परन्तु केषाञ्चन रोगिणां निरन्तरं चक्करः भविष्यति।
2. शिरोवेदना .
उच्चरक्तचापयुक्तानां अधिकांशरोगिणां शिरोवेदना अपि भविष्यति, अधिकतया मस्तिष्कस्य पृष्ठभागे, उभयमन्दिरयोः च । तेषु अधिकांशः जडवेदना वा सूजनवेदना वा दर्शयति, कतिपयेषु रोगिषु च विस्फोटः भविष्यति ।
3. सुप्तस्य, अनिद्रायाः, सुलभतया जागरणस्य च कठिनता
उच्चरक्तचापयुक्तानां रोगिणां कृते अपि सुप्तस्य, दुर्बलनिद्रागुणवत्तायाः, जागरणार्थं सुलभतया, अन्यस्य अनिद्रायाः च कारणेन कष्टं भवति, यतोहि मूलस्थिरस्थितेः कारणात्;
4. अङ्गस्य स्मृतिक्षयस्य च सुन्नता
केषुचित् उच्चरक्तचापयुक्तेषु रोगिषु अङ्गनिष्कासनं वा स्नायुवेदना वा अपि भविष्यति । उच्चरक्तचापस्य विकासेन सह केषाञ्चन रोगिणां लक्षणं भवति यथा अटन्टेन्शन, स्मृतिक्षयः च ।
उच्चरक्तचापस्य अन्येषु जटिलतासु हृदयस्य गम्भीरं क्षतिः भवति यदि उच्चरक्तचापः अत्यधिकं दबावः न भवति तर्हि . धमनीकाठिन्यः भवितुम् अर्हति, रक्तस्य प्रवाहस्य च प्रवाहस्य हृदयं प्रति न्यूनीकरोति रक्तप्रवाहस्य वर्धनेन न्यूनीकृतेन च दबावस्य कारणेन भवति : १.
वक्षःवेदना एङ्गिना पेक्टोरिस् इति अपि उच्यते ।
यदि हृदयस्य रक्तस्य आपूर्तिः अवरुद्धा भवति तथा च हाइपोक्सिया-कारणात् हृदयरोगः म्रियते तर्हि हृदयरोगः भविष्यति । रक्तप्रवाहः यथा यथा अधिकः भवति तथा तथा हृदयस्य क्षतिः अधिका भवति ।
हृदयस्य विफलता तदा भवति यदा हृदयं शरीरस्य अन्येभ्यः महत्त्वपूर्णेभ्यः अङ्गेभ्यः पर्याप्तं रक्तं प्राणवायुः च पर्याप्तं रक्तं प्राणवायुं च प्रदातुं न शक्नोति।
अतालताः सहसा मृत्युं जनयितुं शक्नोति।
उच्चरक्तचापः अपि मस्तिष्के रक्तस्य आक्सीजनस्य च आपूर्तिं कुर्वन्तः धमनीनां खण्डनं वा अवरोधं वा कर्तुं शक्नोति, येन आघातः भवति ।
तदतिरिक्तं उच्चरक्तचापः वृक्कक्षतिं कर्तुं शक्नोति, येन मूत्रपिण्डविफलता भवति ।
दैनिकरक्तचापनिरीक्षणार्थं रक्तचापमापनार्थं प्रतिदिनं अनेकवारं चिकित्सालयं वा चिकित्सालयं वा गन्तुं सुलभं न भवति। अतः गृहस्थ रक्तचाप निरीक्षक विकसित होते हैं। उच्चरक्तचापयुक्तानां जनानां कृते एकं गृहस्य उपयोगं रक्तचापनिरीक्षकाणां कृते आवश्यकम् अस्ति। परिणामः शिथिलस्थितौ समीचीनः भविष्यति यतः मापनार्थं वैद्यान् गन्तुं त्वरितुं आवश्यकता नास्ति।
जॉयटेक् स्वास्थ्यसेवा गृहोपयोगचिकित्सायन्त्राणां विकासाय, विकासाय च निर्माता अस्ति यथा बाहु बाहुत का प्रकार रक्तचाप निरीक्षक एवं 1 . कटिबन्ध प्रकार रक्तचाप निरीक्षक. ब्लूटूथ रक्तचापनिरीक्षकाः अपि उपलभ्यन्ते । OEM & ODM का स्वागत किया जाता है।