इदं सर्वं संवेदकेन आरभ्यते। द्रव-पूरित-तापमापकस्य द्विधातु-तापमापकस्य च विपरीतम्, डिजिटल-तापमापकस्य संवेदकस्य आवश्यकता भवति ।
एते संवेदकाः सर्वे वोल्टेज, धारा, अथवा प्रतिरोधपरिवर्तनं वा उत्पादयन्ति यदा तापमानस्य परिवर्तनं भवति । एते 'Anallog' संकेताः सन्ति यथा डिजिटल-संकेतानां विरुद्धं।तेषां उपयोगः मुख-गुदा, अथवा गुल्फ-मध्ये तापमान-पाठं ग्रहीतुं शक्यते।
इलेक्ट्रॉनिक थर्मामीटर्स् यांत्रिकस्य कृते सर्वथा भिन्नरूपेण कार्यं कुर्वन्ति ये पारा अथवा स्पिनिंग सूचकानाम् रेखाः उपयुज्यन्ते । ते अस्य विचारस्य आधारेण सन्ति यत् धातुखण्डस्य (येन सहजेन सह विद्युत् तस्य माध्यमेन प्रवहति) प्रतिरोधः तापमानस्य परिवर्तते तदा परिवर्तते। यथा यथा धातुः उष्णतरः भवति तथा तथा परमाणुः तेषां अन्तः अधिकं स्पन्दनं कुर्वन्ति, विद्युत् प्रवाहितुं कठिनतरं भवति, प्रतिरोधः च वर्धते । तथा च यथा यथा धातुः शीतलं भवति तथा तथा इलेक्ट्रॉनाः अधिकं स्वतन्त्रतया गच्छन्ति तथा च प्रतिरोधः अधः गच्छति ।
अधोलिखितं अस्माकं उच्चसटीकता लोकप्रियं डिजिटल थर्मामीटर् भवतः सन्दर्भार्थं :