जनाः सामान्यतया मन्यन्ते यत् स्तनपानस्य अर्थः भवति यत् स्तनपानं प्रत्यक्षं भवति अतः मातुः स्तनपानकाले स्तनपम्पस्य उपयोगः न्यूनः भवति ।
स्तनपानार्थं स्तनपम्पाः महत्त्वपूर्णं सहायकसाधनं भवति । मम्मा अधः स्थितेषु स्तनपम्पानाम् उपयोगं करोति:
- यदि नवजाताः स्तनपानं कर्तुं न जानन्ति तर्हि स्तनपम्पस्य उपयोगेन न केवलं तेषां बहुमूल्यं स्तनदुग्धं प्राप्तुं शक्यते, अपितु तेषां समये फीड् भवितुं शक्नोति
- स्तनपम्पः स्तनदुग्धयुक्तानां मातृणां स्तनस्य दुग्धस्य परिमाणं वर्धयितुं साहाय्यं करोति ।
- यदि शिशुः बहु न खादति तथा च तस्याः स्तने अवशिष्टं स्तनस्य दुग्धं भवति, तर्हि सा समये तत् चूषयितुं स्तनपम्पस्य उपयोगं कर्तुं प्रवृत्ता अस्ति, यत् मास्टाइटिस-रोगं निवारयितुं शक्नोति तथा च मातुः दुग्धस्य आयतनं निर्वाहयितुं अपि साहाय्यं कर्तुं शक्नोति।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
- यदि माता वस्तुनिष्ठकारणात् स्तनपानं कर्तुं असमर्था भवति, यथा औषधं सेवनम्। अस्मिन् काले स्तनस्य पम्पस्य उपयोगः आवश्यकः यत् स्तनस्य दुग्धस्य उदयं न भवेत् वा पुनः न भवति वा ।
- केनचित् कारणेन शिशुः मातरं त्यक्तुं अर्हति। नवजातेन शारीरिककारणात् मातरं त्यक्तव्यम् अस्ति। माता पुनः कार्यं कर्तुं गन्तव्या भवति। एकं पोर्टेबलं स्तनपम्पं निरन्तरं स्तनपानं ज्ञातुं सहायकं भवेत्।
कार्यस्थले महिलानां निरन्तरवृद्धिः भवति चेत्, ये कार्यरताः मातरः स्तनपानं कर्तुम् इच्छन्ति, तेषां स्तनपम्पस्य आवश्यकता अधिकाधिकं भवति ।
एकः स्तनपम्पः केवलं एकस्मिन् पार्श्वे स्तनस्य दुग्धं चूषयितुं शक्नोति। यदा भवन्तः एकस्मिन् पार्श्वे चूषयितुं एकपक्षीयं स्तनपम्पं उपयुञ्जते तदा भवन्तः पश्यन्ति यत् अन्यस्मिन् पार्श्वे क्षीरं प्रत्यक्षतया बहिः प्रवहति । २० निमेषेभ्यः अनन्तरं यदा भवन्तः परपक्षं चूषयन्ति तदा अन्यं २० निमेषं भवति तथा च भवतः वस्त्रं स्तनस्य दुग्धे सिक्तं भवति। केषुचित् स्तनपम्पेषु चूषकसमयं ३० निमेषपर्यन्तं सीमितं कृत्वा कार्यं भवति । कल्पयतु यत् भवतः स्तनपम्पस्य कृते कियत् असुविधाजनकं भवति यत् सः स्वयमेव ३० निमेषस्य कार्यस्य अनन्तरं कार्यं त्यक्ष्यति, परन्तु भवतः स्तनयोः उभयतः चूषयितुं ४० निमेषाः वा अधिकानि वा भवन्ति
एक स्तन पंप के साथ तुलना में, डबल इलेक्ट्रिक स्तन पंपः कार्यरतानाम् मम्मानां कृते निश्चितरूपेण आदर्शः अस्ति। भवन्तः द्वौ पुटौ चूसने धारयितुं शक्नुवन्ति अपरं हस्तं मुक्तं कर्तुं शक्नुवन्ति अन्यत् किमपि भवन्तः कर्तुम् इच्छन्ति। २० निमेषाः भवन्तः द्विगुणं स्तनं चूषयन्ति ततः भवन्तः कार्यस्य वा निद्रायाः वा अधिकः समयः भविष्यति।
यावद् द्विगुणस्तनपम्पाः बहु महत्तराः भविष्यन्ति अतः वयं अस्माकं स्वकीयशर्तानाम् अनुसारं चयनं कर्तुं शक्नुमः।
जॉयटेक् न्यू स्तन पम्पाः एकस्य आवश्यकतायाः कृते डिजाइनं कृतम् अस्ति। एकल या डबल स्तन पंप . तावत् वयं विकसितवन्तः । हस्ताः मुक्ताः धारणीयाः स्तनपम्पाः । अस्माकं महान् मातृणां कृते