यथा वयं सर्वे जानीमः, सामान्यतापमानं शुद्धं दुग्धं सामान्यतया कक्षतापमाने ६ मासान् यावत् उत्तमं भवितुम् अर्हति । नवीनं दुग्धं केवलं एकस्मिन् दिने अधिकतया हितकरं भवितुम् अर्हति। केचन नवीनाः मम्माः शङ्कयिष्यन्ति यत् पम्पिंगानन्तरं स्तनस्य दुग्धं कियत्कालं यावत् उत्तमम् अस्ति।
सामान्यपरिस्थितौ, उच्चप्रोटीनयुक्तः द्रवः यथा स्तनस्य दुग्धं यथा कक्षतापमाने संगृहीतं भवति तर्हि शीघ्रं क्षीणं भविष्यति । तापमानं यथा अधिकं भवति तथा क्षयः द्रुततरः भवति ।
यतो हि स्तनस्य दुग्धस्य एव उच्चतापीयजीवाणुभिः नबन्धनं न कृतम्, तथा च केनचित् अत्यन्तं सक्रियजीवाणुभिः सह मिश्रणं सुलभं भवति कक्षतापमानस्य अधः द्रुतगत्या पुनः प्रजननं कृत्वा क्षयः भवति इति अतीव सुलभम् अस्ति ।
अतः स्तनस्य दुग्धं शीतलकरे, सुरक्षिते च संग्रहीतव्यम् । अन्तः मेजस्य उपरि अवशिष्टं क्षीरं स्थापयितुं न शक्यते। चिरकालानन्तरं, विशेषतः ग्रीष्मर्तौ यदा तापः अधिकः भवति तदा तत् खादितुं शक्यते । न तु अवशिष्टं क्षीरं तापयितुं, आलस्यस्य कारणेन पिबितुं न शक्यते, यत् हानिकारकं भवति ।
मम स्तनपानकाले अहं स्तनस्य दुग्धं पातितवान् यदा क्षीरं कक्षतापमाने 1 घण्टा अधिकं यावत् स्थापितं भवति ।
सामान्यतः, यह रेफ्रिजरेटर को तीन चार दिनों तक संग्रही किया जा सकता है - 2 डिग्री से - 3 या 4 डिग्री की तापमान पर सुरक्षित तिजोरी से तीन चौ दिनों तक संग्रही किया जा सकता है। 10 डिग्री अधिकस्य कक्षतापमाने अधिकतया एकरात्रं यावत् संग्रहीतुं शक्यते, परन्तु तत् क्षयस्य समीपे अपि अस्ति ।
एकस्मिन् शब्दे, Extruded स्तनस्य दुग्धस्य काचस्य शीशके वा ताजानां पालनीयपुटस्य वा संग्रहणं सर्वोत्तमम् अस्ति यत् गुणवत्तामानकं समये एव पूरयति, तथा च तत् रेफ्रिजरेटरमध्ये सुरक्षितं कर्तुं सुरक्षितं स्थापयितुं शक्नोति।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . भवतः शिशुं नूतनं स्तनस्य दुग्धं वा दुग्धं वा न ददातु। प्रथमं तस्य प्रयोगः श्रेयः। इदं सुरक्षितम् अस्ति।
जॉयटेक् निर्मितम् । स्तनपम्पः , शीशीः च चिकित्साश्रेणीसामग्रीणां उपयोगं कुर्वन्ति यत्र बीपीए नास्ति। भवन्तः सुरक्षितं दुग्धपम्पिंग-उपकरणम् अर्हन्ति।