पक्षि-फ्लू-रोगस्य लक्षणं किम् ? तस्य निवारणं कथं करणीयम् ?
H5N1 विषाणुः, सामान्यतया बर्ड फ्लू इति नाम्ना प्रसिद्धः, विश्वे सर्वत्र व्यापकः अस्ति । T he symptment of bird flu इत्यस्य लक्षणं तनावस्य आधारेण भिन्नं भवितुम् अर्हति, परन्तु ज्वरः, कासः, कण्ठः, स्नायुवेदनाः, श्वासः, श्वसनस्य कठिनता च भवितुम् अर्हति अधिकगम्भीरप्रसङ्गेषु एतत् निमोनियाम् अपि च मृत्युमपि भवितुम् अर्हति । पक्षिव्यवहारस्य वा स्वास्थ्यस्य वा किमपि परिवर्तनस्य विषये अवगतं भवितुं महत्त्वपूर्णं यत् पक्षि-फ्लू-रोगेण सह संक्रमणं सूचयितुं शक्नोति तथा च पशुचिकित्सकेन सह तत्क्षणं पशुचिकित्सकेन सह तत्क्षणं सल्लाहं दातुं शक्नोति यत् कथं सर्वोत्तमम् अस्ति इति सल्लाहः भवति।
I t तस्य प्रसारणं निवारयितुं सावधानतां ग्रहीतुं महत्त्वपूर्णम् अस्ति।
अस्य विषाणुस्य प्रसारस्य निवारणे उत्तमाः स्वच्छता-प्रथाः अत्यावश्यकाः सन्ति । जनाः संक्रमितपक्षिभिः वा पृष्ठैः सह सम्पर्कं परिहरन्तु ये तेषां सम्पर्कं कुर्वन्ति स्म । साबुनजलेन सह प्रायः हस्तप्रक्षालनपूर्वं कुक्कुटपालनं सम्यक् पाकयितुं अपि महत्त्वपूर्णम् अस्ति ।
उत्तमस्वच्छताप्रथानां अतिरिक्तं जनाः स्वक्षेत्रे उपलब्धं चेत् वायरसस्य विरुद्धं टीकाकरणं अपि कुर्वन्तु । टीकाकरणं व्यक्तिनां संक्रमितरूपेण रक्षणाय सहायकं भवितुम् अर्हति तथा च अन्येभ्यः विषाणुप्रसारणस्य सम्भावनाः न्यूनीकर्तुं शक्नोति ।
पक्षि-प्लव-संक्रमणं सूचयितुं शक्नोति इति पक्षि-व्यवहारस्य वा स्वास्थ्यस्य वा किमपि परिवर्तनस्य विषये जनानां कृते जागरूकतां प्राप्तुं अपि महत्त्वपूर्णम् अस्ति । यदि भवान् पक्षिव्यवहारस्य वा स्वास्थ्यस्य वा किमपि परिवर्तनं लक्षयति तर्हि तत्क्षणमेव स्वस्थानीयपशुचिकित्सकेन सह सम्पर्कं कुर्वन्तु यत् कथं सर्वोत्तमरूपेण कार्यं कर्तव्यम् इति सल्लाहं ददाति।
एतानि सरलपदानि अनुसृत्य वयं अस्मिन्ग्लोबल-महामारी-काले पक्षि-फ्लू-प्रसारं निवारयितुं साहाय्यं कर्तुं शक्नुमः ।
यदि वयं पक्षि-फ्लू-गृहं गृह्णामः तर्हि अस्माभिः किं कर्तव्यम् ?
यदि भवान् शङ्कते यत् भवान् पक्षि-फ्लू-आग्रहं कृतवान् अस्ति, तर्हि चिकित्सकस्य ध्यानं प्राप्तुं महत्त्वपूर्णम् अस्ति I mmediately. चिकित्सकः लक्षणानाम् तीव्रताम् न्यूनीकर्तुं सहायतार्थं वायरसविरोधी औषधं विहितं कर्तुं शक्नोति तथा च रोगस्य अवधिं लघुं कर्तुं शक्नोति । विश्रामः, द्रवस्य प्रचुरं पिबितुं, आवश्यकतानुसारं काउण्टर-वेदना-औषधानि च ग्रहीतुं महत्त्वपूर्णम् अस्ति । अतिरिक्तरूपेण, साबुनेन जलेन च प्रायः हस्तौ प्रक्षाल्य यथाशक्ति अन्यैः जनानां सह सम्पर्कं परिहरन् उत्तमस्वच्छतायाः अभ्यासः महत्त्वपूर्णः अस्ति।