गतसप्ताहात् आरभ्य, न्यूक्लिक् अम्लपरीक्षा अनिवार्यतया न आसीत् तथा च स्वास्थ्याधिकारिणः कोविड्-19 इत्यस्य नियन्त्रणं न कुर्वन्ति स्म, तस्य अर्थः अस्ति यत् भवान् न जानाति यत् भवतः परितः ये सन्ति ते संक्रमिताः सन्ति वा न वा इति। अधिकाधिकाः जनाः स्वतःस्फूर्तरूपेण सार्वजनिकस्थानेषु मुखौटं धारयितुं पुनः आगच्छन्ति।
मुखौटं धारयितुं अतिरिक्तं जनाः स्वस्य स्वास्थ्याय औषधानि चिकित्सायन्त्राणि च संग्रहीतुं आरब्धवन्तः । वयं कोविड-19 इत्यस्य शक्तिं दृष्टवन्तः। चीनी एकः परिश्रमी समूहः अस्ति किन्तु वयं अस्माकं आगामिनां नववर्षस्य अवकाशदिनानां उत्सवं कर्तुं सुरक्षिताः भवितुम् इच्छामः यत् सम्पूर्णवर्षस्य दीर्घतमः अवकाशः अस्ति।
वयं विगतमासद्वये विदेशप्रदर्शनद्वयं भागं गृहीतवन्तः, अल्पाः विदेशीयप्रदर्शकाः वा अतिथिः वा मास्कं धारयन्ति इति अवलोकितवन्तः। Covid-19 कम गंभीर होता है, उनके मते, अधिकांश रोगियों के साथ ऊपरी श्वसन रोग होते हैं और न कि अधिक चिन्ताजनक निम्न श्वसन तन्त्र के लक्षण। न च ते आक्सीजनस्य, प्रमुखरक्तक्लकस्य, आघातस्य वा आवश्यकतायुक्तानां रोगिणां दर्शनं कुर्वन्ति।
परन्तु दीर्घकालीनरोगयुक्तानां रोगिणां कृते यथा . HyperTension , तेषां स्वास्थ्याय व्यक्तिगतसंरक्षणम् अतीव महत्त्वपूर्णम् अस्ति। ज्वरः कोविड-१९ इत्यस्य आवश्यकः लक्षणः अस्ति अतः यदा भवन्तः शीतं वा फ्लू वा प्राप्नुवन्ति तदा शरीरस्य तापमानस्य निरीक्षणं कर्तव्यम्।
द्वयोः लघुशिशुद्वयस्य मातारूपेण अहं मुखमण्डनं करोमि यतोहि, मम मम परिवारस्य च न्यूनातिन्यूनं, एतत् सरलं मापं यत् अस्मान् अन्येषां च रक्षणाय सहायकं भवति। अहं चयनं करिष्यामि . पृष्ठप्रकाशेन सह वा ब्लूटूथेन सह ललाटस्य थर्मामीटर् . यतो हि शिशुनां लघुबालानां च मापनं कुर्वन् रोदनप्रतिरोधेन उत्पन्नं मापनकठिनतां प्रभावीरूपेण परिहर्तुं शक्नोति तथा च रात्रौ पठनं सुलभं भविष्यति। अहं अपि एकं सज्जीकुर्याम् . इलेक्ट्रॉनिक-तापमापकं वा पृष्ठप्रकाशेन सह। कर्ण तापमापक 1 . परिणामानां कृते सटीकता पुष्टिं कर्तुं