गतसप्ताहात् आरभ्य, न्यूक्लिक् अम्लपरीक्षा अनिवार्यतया न आसीत् तथा च स्वास्थ्याधिकारिणः कोविड्-19 इत्यस्य नियन्त्रणं न कुर्वन्ति स्म, तस्य अर्थः अस्ति यत् भवान् न जानाति यत् भवतः परितः ये सन्ति ते संक्रमिताः सन्ति वा न वा इति। अधिक एवं ...
लघुहिमस्य अर्थः अस्ति यत् शीतलतरः शीतलतरः च भविष्यति तथा च लघुहिमदिवसस्य अनन्तरं प्रायः वर्षा वा हिमवत् वा भविष्यति । अतः लघु हिमस्य अनन्तरं वयं कथं स्वास्थ्यं स्थापयितव्यम् ? अस्माकं रक्तचापः प्रभावितः भविष्यति ख...