डिजिटल थर्मामीटर् इत्यस्य उपयोगः कथं भवति ? अस्माकं दैनन्दिनजीवने यदा शिशुः ज्वरः भवति तदा केचन मातापितरः बहु चिन्तां करिष्यन्ति, चिकित्सकं द्रष्टुं त्वरयिष्यन्ति च। वस्तुतः, वयं भवतः तापमानस्य निरीक्षणार्थं तथा च किञ्चित् भौतिकं कर्तुं गृहोपयोगस्य डिजिटल-तापमापकस्य उपयोगं कर्तुं शक्नुमः...