स्तनपम्पिंगं सर्वासु महिलानां कृते महान् विकल्पः अस्ति तथा च कार्यरतानाम् महिलानां कृते अयं अद्भुतः आविष्कारः अस्ति। एषा युक्तिः स्त्रियः स्वसन्ततिं स्तनस्य दुग्धं प्रदातुं साहाय्यं करोति यदा ते स्वस्तनात् साक्षात् पोषयितुं न शक्नुवन्ति । स्तनदुग्धं पम्पिंगस्य मूलभूतं ज्ञातुं तथा च पम्पिंगविषये युक्तयः प्राप्नुवन्तु अतः यदा भवान् अत्र आरभते तदा अधिकं सुचारुतया गच्छति।
पम्पिंग के प्रारम्भिक अवस्था में
वस्तुतः, भवान् स्वस्य शिशुं स्तनपानं कर्तुं श्रुतवान् स्यात् 'on demand.' इदं पर्याप्तं सरलं ध्वनितुं शक्यते, परन्तु प्रारम्भिकेषु दिनेषु, तस्य अर्थः स्यात् यत् प्रत्येकं दम्पती घण्टानां शिशुं टङ्कयितुं शक्नोति, दिवा रात्रौ च। परन्तु वस्तुतः , पोषणस्य समयः स्त्रियाः स्त्रियाः च भिन्नः भवति। प्रत्येकं स्तने सामान्यः नियमः १५ निमेषस्य परिमितः भवति । पश्चात्, भवतः दुग्धस्य 'आगच्छतु ' प्रचुरं भवति ततः परं, यदा क्षीरं एकतः द्वौ निमेषौ यावत् प्रवाहितुं स्थगयति तदा भवन्तः अतीतं पम्पं कुर्वन्ति । दुग्धस्य अन्तिमबिन्दुषु मेदः उच्चतमस्तरः भवति, यत् सर्वाधिकं कैलोरीं प्रदाति ।
एकं अधिकं, अधिकांशः मातरः पश्यन्ति यत् प्रत्येकं २-३ घण्टेषु पम्पिंगेन तेषां दुग्धस्य आपूर्तिः भवति तथा च तेषां असहजतापूर्वकं पूर्णता न भवति।
अस्माकम् स्तन पंप LD-202 , शक्तिशाली मोटर के साथ ,10 सक्शन स्तर वैकल्पिक , आप पंपिंग समय अधिक आसान बनाते हैं।