ज्वरस्य भयं मा कुरुत .
एकदा भवतः तापमानपठनं भवति चेत्, अत्र कथं निर्धारयितव्यमिति अत्र सामान्यं वा ज्वरं वा ..
• प्रौढानां कृते a . सामान्यशरीरस्य तापमानं ९७°F पर्यन्तं ९९°F पर्यन्तं भवितुम् अर्हति ।
• शिशुनां बालकानां च कृते सामान्यपरिधिः 97.9°F तः 100.4°F मध्ये कुत्रापि भवति ।
• 100.4°F इत्यस्मात् उपरि किमपि ज्वरं मन्यते।
परन्तु यदा ज्वरः उपस्थितः भवति तदा तत्क्षणमेव चिन्तितस्य आवश्यकता नास्ति। यद्यपि ज्वरः असहजः भवितुम् अर्हति तथापि सर्वदा दुष्टं न भवति। भवतः शरीरं स्वस्य कार्यं करोति इति संकेतः अस्ति — संक्रमणं युद्धं कुर्वन् ।
अधिकांशः ज्वरः स्वयमेव गच्छति, औषधस्य च सदैव आवश्यकता नास्ति। यदि बालकस्य वा वयस्कस्य वा तापमानं 100 तः 102°F मध्ये भवति तर्हि ते सामान्यतया ठीकं अनुभवन्ति, सामान्यतया च कार्यं कुर्वन्ति, ते प्रचुरं द्रवम् विश्रामं च पिबन्तु यदि बालकः वा प्रौढः वा असहजः इव भासते तर्हि । काउण्टर-औषधानि ज्वरं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।
कदा भवतः चिकित्सकं आह्वयितव्यम् .
यद्यपि अधिकांशजहाजाः खतरनाकाः न भवन्ति तथापि भवन्तः निम्नलिखितप्रसङ्गेषु चिकित्सापरामर्शं अन्वेष्टव्याः:
शिशुः 1 .
• 1 . चिकित्सकं तत्क्षणमेव आहूय यदि मासद्वयात् कनिष्ठः शिशुः ज्वरः भवति, यद्यपि अन्यलक्षणं वा रोगस्य लक्षणं वा नास्ति चेदपि।
• यदा कश्चन . मासत्रयात् कनिष्ठः शिशुः १००.४°F भवति । वा अधिकः वा
• एकः त्रयः षड्मासानां युगानां मध्ये शिशुः 102°F पर्यन्तं गुदा तापमानं भवति तथा च चिड़चिडः अथवा निद्रालुः प्रतीयते, अथवा 102°F इत्यस्मात् अधिकं तापमानं भवति
• षड्-२४ मासानां वयसः मध्ये बालकः १०२°F इत्यस्मात् अधिकं गुदा तापमानं भवति यत् एकदिनात् अधिककालं यावत् स्थास्यति परन्तु अन्यलक्षणं न दर्शयति।
• एकस्य शिशुस्य त्रयो दिवसाभ्यधिकं ज्वरः भवति।
बालकः/वृद्धः बालकः .
• यदि कस्यचित् आयुषः बालकस्य कृते . ज्वरः यः १०४°F इत्यस्मात् उपरि उदयति ।.
• यदि भवतः बालकः पेयं नकारयति, द्वौ दिवसौ अधिकं ज्वरः अस्ति, रोगी भवति, अथवा नूतनानि लक्षणानि विकसयति, तर्हि समयः अस्ति स्वस्य बालरोगचिकित्सकं सम्पर्कयन्तु ..
• आपत्कालीन-कक्षं गत्वा यदि भवतः बालकस्य निम्नलिखितम् अस्ति: एकः आक्षेपः, श्वसनं वा निगलनं वा, कठोरः कण्ठः वा शिरोवेदना, एकः चिपचिपः, शुष्कः मुखः अस्ति तथा च रोदनेन सह अश्रुपातः नास्ति, जागरणं कठिनं भवति, अथवा रोदनं न त्यक्ष्यति।
प्रौढाः २.
• यदि कश्चन . वयस्कस्य १०३°F वा अधिकं तापमानं भवति अथवा त्रिदिनाधिकं ज्वरः अस्ति ।
• प्रौढाः तत्कालं चिकित्सासाहाय्यं अन्वेष्टव्याः यदि तेषां ज्वरः सह अस्ति। अन्ये लक्षणानि २..
नोटः- एते सामान्यमार्गदर्शिकाः सन्ति। यदि भवतः स्वस्य वा कुटुम्बे कस्यचित् विषये ज्वरस्य विषये किमपि चिन्ता अस्ति तर्हि स्वचिकित्सकं आहूयताम्।
भवतः तापमापकस्य सफाईं संग्रहणं च
एकदा ज्वरः शान्तः जातः चेत्, सम्यक् शुद्धीकरणं, संग्रहणं च सम्यक् मा विस्मरन्तु तापमापक ! विशिष्टसफाई-भण्डारण-निर्देशार्थं भवतः तापमापकेन सह यत् निर्देशं आगतं तत् अवश्यं स्थापयन्तु। एतानि भवतः तापमापकं निर्वाहयितुम् सामान्यानि युक्तयः अपि सहायकानि भवेयुः।