क्रिसमस-सप्ताहस्य कालखण्डे अहं Covid-19 इत्यनेन सह संक्रमितवान्।
प्रथमदिनस्य कृते अहं शुष्कं कासः प्राप्तवान्। मया चिन्तितम् यत् एतत् सामान्यं शीतं भवतु। द्वौ दिवसौ अनन्तरं मया ज्वरः प्राप्तः। अहं 100 इत्यत्र कार्यं कृतवान्। एक कारखाने निर्माण डिजिटल थर्मामीटर . मया डिजिटल थर्मामीटर् इत्यस्य ३ पीसी-प्रयासः कृतः तथा च सर्वे मम शरीरस्य तापमानं ३७.७ सेल्सियस-उपाधिं ३७.९ सेल्सियस-उपाधिं प्राप्तवन्तः इति अवदन् । मम नेता मम तापमानं कर्णयुक्तेन तापमापकेन गृहीतवान्, 38.2 सेल्सियस-उपाधिः अस्ति।
अहं गृहं गत्वा ज्वरेन शिरोवेदनायाश्च सह निद्रां गतः। अधिकतमं तापमानं ३८.५ सेल्सियस-उपाधितः अधिकं नास्ति । परदिने अहं मम ज्वरात् पुनः प्राप्तः अहं च चिन्तितवान् यत् अहं कार्यं कर्तुं शक्नोमि इति। तथापि, Covid-19 प्रतिजन परीक्षणपट्टिकायाः कृते अहं संक्रमितः इति अवदत्। अहं गृहे एव स्थितवान्, वक्षःस्थले च बहु कासितवान्। अहं किमपि औषधं न खादितवान् मम प्रतिरक्षाव्यवस्था च विषाणुः पराजितवती।
अज्ञातभयात् आरभ्य कोविड-१९ इत्यस्य उपरि विजयपर्यन्तं ३ वर्षाणि सन्ति । मनुष्याः किञ्चित् किञ्चित् विकसिताः सन्ति। अधुना चीनदेशे, कोविड्-१९ संक्रमणप्रकोपः। गृहे एव अनेकानि साधनानि सज्जीकर्तुं सन्ति।
- डिजिटल थर्मामीटर 1 . / इन्फ्रारेड थर्मामीटर 1 .
- परीक्षण पट्टियाँ 1 .
- नाडी आक्सीमीटर 1 .
- विटामिन सी / ताजा फल एवं शाक
- ज्वरस्य कृते केचन औषधानि .
पिबतु अस्माकं शरीरस्य कृते किञ्चित् उष्णजलं सहायकं भविष्यति यत् Covid-19 विरुद्धं युद्धं कर्तुं शक्नोति।
आगामिषु नववर्षे शान्तिं स्वास्थ्यं च भवतः शान्तिं स्वास्थ्यं च कामयन्।