अस्माकं दैनन्दिनजीवने वयं उच्चरक्तचापयुक्तानां रोगिणां वा वृद्धानां वा रक्तचापस्य विषये अधिकं चिन्तयामः। वयं विरले एव स्मरामः यत् गर्भिणीनां रक्तचापस्य समस्या विशेषसमूहरूपेण स्मरामः।
गर्भिणीषु रक्तचापस्य सामान्यपरिधिः
रक्तचापपरिधिः सिस्टोलिक-रक्तचापस्य (उच्चचापस्य) कृते 90-140mmhg (12.0-18.7kpa) मध्ये अस्ति तथा च डायस्टोलिक रक्तचापस्य (निम्नदबावस्य) कृते 60-90mmhg (8.0-120kpa) पर्यन्तं भवति । अस्याः परिधितः उपरि उच्चरक्तचापः अथवा सीमान्त-उच्चरक्तचापः भवितुम् अर्हति, तथा च गर्भ-प्रेरित-उच्च-रक्त-सिण्ड्रोमस्य घटनायाः प्रति ध्यानं दातव्यम्; अस्मात् न्यूनतया परिधिः हाइपोटेंशनं सूचयितुं शक्नोति, पोषणं सुदृढं कर्तुं च महत्त्वपूर्णम् अस्ति ।
सिस्टोलिक रक्तचापः पठनं अभिलेखयति यदा हृदयं ताडयति, यदा तु डायस्टोलिक रक्तचापः 'रेस्ट' द्वयोः हृदयस्पन्दनयोः मध्ये अभिलेखितः अस्ति, प्रायः '/' इत्यनेन पृथक्कृतः, यथा १३०/९०/९०.
गर्भवतीनां महिलानां प्रत्येकं गर्भपरीक्षायां रक्तचापं ग्रहीतुं आवश्यकता वर्तते। यदा रक्तचापपठने असामान्यतां दर्शयति, पङ्क्तिबद्धरूपेण च अनेकवारं असामान्यं भवति तदा ध्यानं दातव्यम् । यदि रक्तचापः सप्ताहे द्विवारं १४०/९० अधिकः भवति तथा च सामान्यः भवति तर्हि चिकित्सकः निर्धारयिष्यति यत् रक्तचापमापनस्य परिणामस्य आधारेण पूर्व-एक्लैम्पसिया अस्ति वा इति
इदमपि ज्ञातव्यं यत् भौतिककारणात् सर्वेषां रक्तचापः भिन्नः भवितुम् अर्हति, अतः परीक्षणपरिणामानां अन्यैः सह तुलनायाः आवश्यकता नास्ति। यावत् चिकित्सकः परीक्षाफलं सामान्यं वदति तावत् यावत् तत् पर्याप्तम्।
अस्माकं प्रत्येकं प्रसवपूर्वपरीक्षायां प्रत्येकं रक्तचापं कर्तुं किमर्थं आवश्यकता वर्तते?
गर्भिणीनां शारीरिकस्थितेः चिकित्सकानाम् अवगमनस्य सुविधायै प्रसवपूर्वपरीक्षायाः समये रक्तचापः मापितः भवति, येन गर्भिणीनां गर्भाशयस्य उच्चरक्तचापः अथवा हाइपोटेन्शनः भवति वा इति शीघ्रमेव चिन्तयितुं शक्यते
सामान्यतया, गर्भिणीमातृभिः मापितं रक्तचापं चतुर्मासाभ्यः पूर्वं समानं भवति तथा च चिकित्सकैः भविष्यत्परीक्षाभिः सह तुलनायै आधारभूतरक्तचापरूपेण वैद्यैः उपयुज्यते यदि मापितं रक्तचापः अस्मिन् समये सामान्यपरिधिमध्ये न भवति तर्हि सम्भवति यत् गर्भधारणात् पूर्वं पूर्वमेव उच्चरक्तचापः अथवा हाइपोटेन्शनः अस्ति
तदनन्तरं गर्भवतीः मातरः प्रत्येकं प्रसवपूर्वपरीक्षां कुर्वन्ति तदा गर्भिणी मातरः स्वस्य रक्तचापस्य जाँचं करिष्यन्ति, सामान्यपरिधिमध्ये अस्ति वा इति न कृत्वा। एकदा रक्तचापः 20mm Hg यावत् मूलभूतं रक्तचापं अतिक्रमयति तदा सः गर्भधारणीय-उच्चरक्तचापरूपेण निर्धारितः भविष्यति ।
यदि गर्भिणीमातुः सप्ताहस्य अन्तः १४०/९० इत्यस्य द्वौ क्रमशः रक्तचापपाठौ भवतः, पूर्वमापनपरिणामाः च सामान्यं दर्शयन्ति, तर्हि समस्या अपि सूचयति तथा च समये निदानं चिकित्सा च आवश्यकी भवति
यदि गर्भिणी मातरः शिरोवेदना, वक्षःस्थिरता, अथवा महत्त्वपूर्णं शारीरिकं दुर्बलतां अनुभवन्ति तर्हि प्रसवपूर्वपरीक्षायाः प्रतीक्षां कर्तुं स्थाने स्वस्य रक्तचापं मापनार्थं समीपस्थं चिकित्सालयं गन्तुं सर्वोत्तमम्
अस्माकं अग्रिमे लेखे वयं वदामः यत् यदि गर्भिणीनां रक्तचापः अस्थिरः भवति तर्हि गर्भिणीः किं कुर्वन्ति? गर्भिणीषु उच्चरक्तचापस्य किं कर्तव्यम् ?
जॉयटेक् 10 . नवीन विकसित रक्तचाप निरीक्षक उच्च लागत प्रभावी के साथ डिजाइन किया गया है। भवन्तः बाहु-शेक-सूचकेन, कफ-शिथिल-सूचकेन अपि च त्रिगुण-मापनेन सह अधिकं सटीकं मापनं गृह्णन्ति । अस्माकम् रक्तकालमीटर् भवतः कृते उत्तमगृहसेवासाथी भविष्यति।