उच्चरक्तचापः विश्वव्यापी हृदयरोगस्य कृते एकलः बृहत्तमः जोखिमकारकः अस्ति, अतः रक्तचापस्य सटीकं मापनं वास्तवमेव महत्त्वपूर्णम् अस्ति।
रक्तचापस्य विषये कोटिकोटिजनाः एतेषां गृहरक्तचापयन्त्राणां उपरि अवलम्बन्ते येन निर्धारयितुं शक्यते यत् ते हृदयरोगस्य, हृदयघातस्य, आघातस्य, वृक्कक्षतिस्य च जोखिमे सन्ति वा इति। At-Home रक्तचापनिरीक्षकस्य एतावता जनानां सह ,ततः कथं अस्माकं रक्तचापनिरीक्षकमॉनिटरं अधिकं सटीकं कर्तुं महत्त्वपूर्णं वस्तु अस्माकं विषये चिन्तनीयम् .अत्र भवतः कृते केचन उपयोगी युक्तयः सन्ति :
उपयुक्तं रक्तचापनिरीक्षकं कथं चयनं करणीयम् ? समुचितः फिट् अत्यावश्यकः अस्ति तथा च भवतः पठनानि महतीं प्रभावितुं शक्नोति। अत एव भवन्तः स्वस्य उपरि बाहुं मापनं कर्तुं वा स्वचिकित्सकं पृच्छन्तु यत् भवन्तः क्रयणपूर्वं प्राप्तुं योग्यं आकारं निर्धारयितुं साहाय्यं कुर्वन्तु। भवन्तः स्वस्य नूतनस्य मॉनिटरस्य उपयोगं आरभ्यतुं पूर्वं, भवतः कृते योग्यं भवति इति सुनिश्चितं कर्तुं स्वचिकित्सकं प्रति नेतु।
महत्त्वपूर्ण परीक्षण दिशानिर्देश 1 .
1.परीक्षात् पूर्वं 30 निमेषपर्यन्तं भोजनं, व्यायामं, स्नानं च खादन्तु।
2.परीक्षणात् पूर्वं न्यूनातिन्यूनं ५ निमेषपर्यन्तं शान्तवातावरणे उपविशतु।
3. परीक्षणकाले न तिष्ठन्तु। हृदयेन सह बाहुस्तरं धारयन् आरामस्थाने उपविशतु।
4. परीक्षणं कुर्वन् शरीरस्य भागान् वक्तुं वा चालयितुं वा परिहरन्तु।
5. परीक्षणं कुर्वन्, माइक्रोवेव ओवन तथा सेलफोन इत्यादीनां दृढविद्युत्चुम्बकीयहस्तक्षेपं परिहरन्तु।
6. पुनः परीक्षणात् पूर्वं 3 निमेषं वा अधिककालं वा प्रतीक्ष्यताम्।
7. परीक्षणतुलनानि तदा एव करणीयाः यदा मॉनिटरस्य एकस्मिन् एव बाहौ, समानस्थाने, एकस्मिन् एव समये, एकस्मिन् एव समये च निरीक्षकाणां उपयोगः भवति।
8. 3 वारं गृहीत्वा औसतदत्तांशस्य उपयोगं कुर्वन्तु ,एतत् सहायकं यतः एतत् भवतः त्रयः पठनानि औसतं करोति, यत् सम्भवतः प्रथमसङ्ख्यायाः अपेक्षया भवतः वास्तविकं रक्तचापं अधिकं निकटतया प्रतिबिम्बयति।
एतेषां युक्तीनां सह ,गृहे भवतः रक्तचापस्य मापनं अधिकं विश्वसनीयं भविष्यति।
अस्माकं रक्तचापनिरीक्षकः . DBP-1359 ,MDR CE इत्यस्य प्रमाणपत्रैः सह FDA अनुमोदितम्, एतत् सुस्वागतं कृतं च बहुवर्षेभ्यः विपण्यैः लोकप्रियं कृतम् अस्ति।