तत्र कोऽपि संदेहः नास्ति : मद्यपानेन रक्तचापः वर्धते तथा च पुनः पुनः पेयपानेन रक्तचापः अस्वस्थस्तरं प्रति भविष्यति।तथ्यतः, उच्चरक्तचापः सर्वाधिकं सामान्यः मद्यसम्बद्धः स्वास्थ्यसमस्या अस्ति।
मद्यपानं रक्तचापं कथं संक्रमयति ?
बहु मद्यपानं भवतः रक्तवाहिनीषु मांसपेशिषु प्रभावितं कर्तुं शक्नोति। एतेन ते संकीर्णतराः भवितुम् अर्हन्ति ।
यदा भवतः रक्तवाहिनीः संकीर्णाः भवन्ति तदा हृदयं भवतः शरीरस्य परितः रक्तं धक्कायितुं अधिकं परिश्रमं कर्तव्यम् अस्ति । एतेन भवतः रक्तचापः उपरि गच्छति।
किं त्वं बहु पिबसि ?
यूके-प्रमुख-चिकित्सा-अधिकारिणः' (CMO) न्यून-जोखिम-पेय-मार्गदर्शिकाः सल्लाहं ददति यत् जनाः मद्यात् न्यूनतया स्वास्थ्य-जोखिमं स्थापयितुं सप्ताहे 14-इकायानि नियमितरूपेण न पिबन्तु |. यदि भवन्तः पेयं चयनं कुर्वन्ति तर्हि सप्ताहं यावत् भवतः पेयानि प्रसारयितुं सर्वोत्तमम्।
एकं अधिकं , यदि भवतः रक्तचापः उच्चः अस्ति, तर्हि PLs मद्यं परिहरन्तु वा मद्यं वा केवलं संयमेन एव कुर्वन्ति। स्वस्थप्रौढानां कृते तस्य अर्थः अस्ति यत् स्त्रियाः कृते दिवसे एकं पेयं यावत्, पुरुषाणां कृते प्रतिदिनं द्वौ पेयौ यावत् पेयम्।
उच्चरक्तचापस्य लक्षणं किम् ?
वस्तुतः , भवन्तः सामान्यतया उच्चरक्तचापं अनुभवितुं वा लक्षयितुं वा न शक्नुवन्ति। यतो हि उच्चरक्तचापः अत्यन्तं दुर्लभतया किमपि स्पष्टं लक्षणं भवति यावत् गम्भीरः तीव्रः घटना यथा हृदयघातः वा आघातः वा।भवतः रक्तचापस्य मापनं कर्तुं समस्या अस्ति वा इति ज्ञातुं सर्वोत्तमः उपायः अस्ति
उच्च रक्तचाप को कैसे कम करे 1 .
मद्यस्य सीमा 1 .
नियमित रूप से व्यायाम .
स्वस्थ आहारं खादन्तु .
सुप्तं सुप्तं प्राप्नुवन्तु .
भवतः आहारस्य विक्रयणं न्यूनीकरोतु