स्तनः पूर्णं अनुभवति परन्तु पम्पिंगसमये दुग्धं नास्ति। भवतः चूसने एषः अनुभवः अस्ति वा ? भवतः स्तने किञ्चित् अवरुद्धं क्षीरं कृत्वा तस्य कारणं भवेत्।
सर्वोत्तमः उपायः अस्ति यत् शिशुः चूषयतु, चूषयति, चूषयति, बहुधा चूषयतु च। कार्यरतमातृणां कृते, . स्तनपम्पं स्तनपम्पिंगस्य कृते उत्तमं विकल्पं भविष्यति। प्रथमं, भवन्तः मालिश-मोडस्य उपयोगं कर्तुं वा स्वस्य स्तने उष्ण-संपीडनं कर्तुं वा ततः चूषक-बलं आरामदायक-स्तरस्य समायोजनं कर्तुं वा आवश्यकम् । अधिकांशं ब्लॉक-दुग्धं चूषणं वा पम्पिंगं वा उपयुज्य अनब्लॉक् कर्तुं शक्यते स्म ।
यदि अद्यापि चूषणं कठिनं भवति तर्हि कृपया स्तनपानविशेषज्ञं तस्य अन अवरोधं कर्तुं पृच्छन्तु। स्तनपानविशेषज्ञः खाद्यचिकित्सा, चीनीचिकित्सायाः बाह्यप्रयोगः, सूपः इत्यादीनां मार्गदर्शनं करिष्यति, भवतः स्थितिनुसारं!