वानकीपॉक्स इति दुर्लभः रोगः वानर-विषाणु-संक्रमणेन भवति । मङ्कीपोक्स वायरसः पोक्सविरिडै इत्यस्य ओर्थोपोक्सवायरसस्य जातिः अस्ति । ऑर्थोपोक्सवायरसस्य मध्ये चेचक-वायरसः (कारणं चेचकम्), गोपोक्स-वायरसः (चतुरस्र-टीकायाः कृते प्रयुक्तः) गोपोक्स-वायरसः च सन्ति ।
मङ्कीपोक्सः प्रथमवारं १९५८ तमे वर्षे आविष्कृतः, यदा द्वौ पोक्सः इव रोगाः संशोधनार्थं उत्थापिताः, अतः तस्य नाम 'monkepox' इति अभवत् । १९७० तमे वर्षे काङ्गो-राज्यस्य लोकतान्त्रिकगणराज्येन (DRC) चेचकस्य प्रबल-उन्मूलनस्य समये प्रथमं मानव-मोकपोक्स-प्रकरणं कृतम् । ततः परं अन्येषु कतिपयेषु मध्य-पश्चिम-देशेषु जनसंख्यासु मङ्कीपोक्स्-पत्रिकायाः सूचना प्राप्ता अस्ति : कैमरून, मध्य-आफ्रिका-गणराज्यम्, सी ô ते डी'आइवोर्, काङ्गो-गणराज्यं, गबोन-गणराज्यं, गबोन-राज्यं, लाइबेरिया, नाइजीरिया, काङ्गो-गणराज्यं, सियरा-लियोन् च काङ्गो-देशस्य लोकतान्त्रिकगणराज्ये अधिकांशं संक्रमणं भवति ।
मानवस्य मङ्कीपोक्स-प्रकरणाः अफ्रीका-देशात् बहिः भवन्ति, अन्तर्राष्ट्रीय-यात्रा-अथवा आयातित-पशु-सम्बद्धाः सन्ति, यत्र संयुक्त-राज्य-राज्य-राज्य-प्रसङ्ग-सिङ्गापुर-संयुक्त-राज्ये च प्रकरणाः सन्ति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
कुतः आगच्छति ? वानरः?
नहि !
'नाम वस्तुतः किञ्चित् दुरुपयोगी अस्ति,' रिमोइन् अवदत्। कदाचित् 'rodent pox' इति उच्यताम् ।
अमेरिका-देशे रोग-नियन्त्रण-निवारण-केन्द्रेषु स्व-जालस्थले उक्तं यत् 'monkepox' इति नाम १९५८ तमे वर्षे अस्य रोगस्य प्रथम-अभिलेखित-प्रकरणात् आगच्छति, यदा संशोधनार्थं संरक्षिता वानर-जनसंख्यायां द्वौ प्रकोपौ आस्ताम्
परन्तु वानराः मुख्यवाहकाः न भवन्ति। अपि तु, विषाणुः गिलहरी, कङ्गुरू, सुवर्णमय, अन्येषु कृन्तकेषु वा विषाणुः स्थातुं शक्नोति ।
वानरपोक्सस्य प्राकृतिकः समूहः अद्यापि अज्ञातः अस्ति। परन्तु आफ्रिका-कृन्तक-अमानवीय-प्राइमेट् (यथा वानराः) विषाणुः, मानव-संक्रमणं च कर्तुं शक्नोति ।
कोविड्-१९ इत्यस्य विपरीतम्, यत् अत्यन्तं संक्रामकं भवति, तत् प्रायः जनानां मध्ये प्रसारणं सुलभं न भवति ।
यदा जनाः निकटसम्पर्कं कुर्वन्ति तदा बृहन् श्वसनबिन्दुद्वारा वानरपोक्सः प्रसरति; त्वक्क्षताभिः वा शरीरस्य द्रवैः सह प्रत्यक्षः सम्पर्कः; अथवा परोक्षतया दूषित वस्त्र या शय्या करण के माध्यम से।
अधिकांशजनैः वानरपॉक्स-संक्रमिताः जनाः मृदु-फ्लू-सदृशाः लक्षणानि, यथा ज्वर एवं पृष्ठ वेदना, तथा चीर के साथ जो दो चतुः सप्ताहों के भीतर स्वतःस्फूर्त रूप से तिरस्ता है।
विश्वस्वास्थ्यसङ्गठनस्य अनुसारं वानरपॉक्सतः मृतानां जनानां अनुपातः १% तः १०% पर्यन्तं भवति ।.
मङ्कीपोक्स-वायरस-संक्रमणं निवारयितुं विविधानि उपायानि कर्तुं शक्यन्ते :
1. विषाणुं वहितुं शक्नुवन्तीनां पशूनां सह सम्पर्कं परिहरन्तु (मङ्कीपोक्सक्षेत्रेषु रोगी वा मृताः वा पशूः अपि सन्ति)।
2. व्याधितपशुभिः सह सम्पर्कं कृत्वा यत्किमपि सामग्रीं, यथा शय्यायाः सम्पर्कः भवति तस्य सम्पर्कं परिहरन्तु।
3. अन्येभ्यः संक्रमितरोगिभ्यः पृथक् कृत्वा ये संक्रमणस्य जोखिमे भवन्ति।
4. संक्रमित पशुओं या मानवों के साथ सम्पर्क के बाद अच्छा हाथ स्वच्छता रखें। यथा - साबुनेन जलेन च हस्तान् प्रक्षाल्य वा मद्य आधारितं हस्तसेनिजाइजर् च उपयुज्यताम् ।
5. रोगिणां परिचर्यायां व्यक्तिगतसुरक्षासाधनस्य उपयोगं कुर्वन्तु।
सामान्याः गृहेषु कीटाणुनाशकाः वानर-विषाणुः मारयितुं शक्नुवन्ति ।
आशास्ति यत् भवन्तः अस्मिन् पालनं कुर्वन्ति।