ई-मेल : १. == == 1 .
Please Choose Your Language
उत्पाद 页面 .
गृहम्‌ » समाचारं » दैनिक समाचार एवं स्वस्थ युक्तियाँ . ? अस्मिन् उष्णग्रीष्मकाले भवतः रक्तचापः कथं भवति

अस्मिन् उष्णग्रीष्मकाले भवतः रक्तचापः कथं भवति ?

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-05-17 मूल: क्षेत्र

जिज्ञासा 1 .

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
This Sharing बटन साझा करें .

मौसमः उष्णतरः उष्णतरः च भवति, जनानां शरीरं च परिवर्तमानं भवति, विशेषतः तेषां रक्तचापः ।

 

उच्चरक्तचापयुक्तानां बहवः वृद्धानां रोगिणां प्रायः एषा भावना भवति: तेषां रक्तचापः शीतलवायुकाले उच्चः एव तिष्ठति, उष्णग्रीष्मकाले, तेषां रक्तचापः प्रायः शिशिरस्य तुलने न्यूनः भवति, केचन सामान्यस्तरं यावत् अपि पतन्ति

 

अतः, कुछ उच्चरक्तचापयुक्त रोगियों 'दीर्घ रोग के बाद अच्छा चिकित्सक होने वाले मान की मानसिकता को रखते हैं। एतत् कदमः महत्त्वपूर्णं जोखिमं वहति इति ते न जानन्ति स्म!

 

मे 17 दिनाङ्के विश्व उच्चरक्तचापदिनस्य अवसरे ग्रीष्मकाले रक्तचापस्य प्रबन्धनं कथं करणीयम् इति विषये वदामः?

 

किमर्थं रक्तचापः न वर्धते किन्तु ताडेन ग्रीष्मदिने पतति?

 

वयं जानीमः यत् कस्यचित् व्यक्तिस्य रक्तचापमूल्यं नियतं न भवति। एकदिने प्रायः रात्रौ अपेक्षया दिवा अधिकं रक्तचापः अधिकः भवति, प्रातःकाले अधिकरक्तचापः, ८-१० वादने, विलम्बितरात्रौ वा प्रातःकाले वा रक्तचापः न्यूनः भवति रक्तचापस्य परिवर्तमानस्य सर्कैडिया-तालः एषः एव ।

 

अपि च, रक्तचापस्तरस्य ऋतुलतालपरिवर्तनं भवति, शिशिरे रक्तचापः अधिकः भवति, ग्रीष्मकाले रक्तचापः न्यूनः भवति

 

अस्मिन् क्षणे, उच्चरक्तचापयुक्ताः रोगिणः सामान्यजनसङ्ख्यायाः अपेक्षया अधिकं महत्त्वपूर्णतया कार्यं कुर्वन्ति ।

 

कारणं स्यात् यत् ग्रीष्मकाले तापमानं अधिकं भवति, यतः रक्तवाहिनीः 'तापीयविस्तारः', शरीरे रक्तवाहिनीः विस्तारयन्ति, रक्तवाहिनीनां परिधीयप्रतिरोधः न्यूनः भवति, रक्तचापः च न्यूनः भवति

 

अपि च, ग्रीष्मर्तौ स्वेदः बहु भवति, स्वेदेन शरीरात् लवणं च उत्सर्ज्यते । यदि अस्मिन् समये जलं विद्युत्-विलेयकं च समये समये पुनः न पूरितं भवति तर्हि रक्त-सान्द्रतां जनयितुं शक्नोति, यथा मूत्रवर्धकं ग्रहणं भवति, येन रक्तस्य आयतनस्य, रक्तचापस्य च न्यूनता भवति

 

यदि ग्रीष्मकाले भवतः रक्तचापः न्यूनः भवति तर्हि भवतः इच्छानुसारं औषधं ग्रहीतुं न शक्यते । यतो हि उच्चरक्तचापयुक्ताः रोगिणः सामान्यव्यक्तिभ्यः भिन्नाः भवन्ति, तेषां नाडीविनियमनक्षमता दुर्बलतां प्राप्नोति, तेषां रक्तचापस्य च पर्यावरणीयतापमानस्य अनुकूलता दुर्बलतां प्राप्नोति यदि ते स्वयमेव औषधं सेवनं न्यूनीकुर्वन्ति वा त्यजन्ति वा, तर्हि रक्तचापस्य पुनः उत्तीर्णतां वर्धनं च अनुभवितुं सुलभं भवति, येन हृदयं, मस्तिष्कं, वृक्कं च इत्यादीनां गम्भीरजटिलताः भवन्ति, यत् जीवन-धमकीकरं भवति

 

वस्तुतः, प्रत्येकं रोगी मध्ये महत्त्वपूर्णाः व्यक्तिगताः भेदाः सन्ति, तथा च, कियत्, तथा च रक्तचापस्य न्यूनीकरणाय कानि औषधानि रक्तचापनिरीक्षणस्य परिणामानुसारं चिकित्सकानाम् मार्गदर्शनस्य च अनुसारं समायोजितुं आवश्यकता अस्ति, न तु केवलं ऋतुषु आधारीकृत्य चिकित्सायोजनां समायोजयितुं शक्यते इति।

 

सामान्यतया, यदि रक्तचापः केवलं किञ्चित् उतार-चढावः भवति तर्हि सामान्यतया औषधस्य न्यूनीकरणस्य आवश्यकता नास्ति । यथा यथा मानवशरीरं तापमानस्य अनुकूलं भवति तथा तथा रक्तचापः स्थिरतां प्रति अपि आगन्तुं शक्नोति;

 

यदि रक्तचापः महत्त्वपूर्णतया न्यूनीभवति वा सामान्यनिम्नसीमायां तिष्ठति, तर्हि हृदयविशेषज्ञस्य परामर्शः करणीयः, यः रोगी रक्तचापस्य स्थितिः आधारेण औषधं न्यूनीकर्तुं विचारयिष्यति

 

यदि न्यूनतायाः अनन्तरं रक्तचापः न्यूनः तिष्ठति तर्हि चिकित्सकस्य मार्गदर्शनेन उच्च-उच्चता-औषध-विरोधि-औषधं विरमितुं आवश्यकम् अस्ति । औषधं विरमयित्वा रक्तचापस्य निकटतया अवलोकनं कृत्वा, एकवारं पुनः आगत्य, चिकित्सकस्य निर्देशं अनुसृत्य चिकित्सकस्य निर्देशं अनुसृत्य उच्च-उच्चतावरी-औषध-उपचारं आरभ्यत।

 

ततः, प्रत्येकं उच्चरक्तचापं रोगी 2019 - 2019 - 100 - 100 - 10 - रोगी - 10 - 10 - रोगी - 10 - 10 - रोगी - - - - - - - गृहस्य उपयोगं रक्तचापनिरीक्षकम् . अधुना रक्तचापनिरीक्षकाः अधिकप्रयोक्तृहृदाः भवन्ति तथा च गृहोपयोगाय अधिकं उपयोक्तृसौहृदं स्मार्टं च भवितुं विकसिताः सन्ति। अस्माकं चिकित्सकानाम् कृते उपचारयोजनानां सूत्रीकरणं अपि उत्तमः सन्दर्भः अस्ति।

 

जॉयटेक् ब्लो-चाप-निरीक्षकाः नैदानिक-सत्यापनम्, यूरोपीय-सङ्घस्य एमडीआर-अनुमोदनं च पारिताः सन्ति । परीक्षणार्थं नमूना प्राप्तुं स्वागतम्।

रक्तचाप निरीक्षक 1 .

स्वस्थजीवनस्य कृते अस्मान् सम्पर्कयन्तु

सम्बन्धित समाचार 1 .

सामग्री रिक्त है!

संबंधित उत्पाद 1 .

सामग्री रिक्त है!

 सं.365, वुझौ रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन

 सं.502, शुण्डा रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन
 

त्वरित लिंक 1 .

WhatsApp अस्मान् .

यूरोप बाजारः माइक ताओ . 
+८६-=== ४== २.
एशिया एवं अफ्रीका बाजार: एरिक यू . 
+86-=====
उत्तर अमेरिका बाजार: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया बाजार: Freddy प्रशंसक 
+८६-======
अन्त्यप्रयोक्तृसेवा: . डोरिस.== = == 1 .
सन्देशं त्यजन्तु .
स्पर्श में रखें .
प्रतिलिपि अधिकार © 2023 जॉयटेक् स्वास्थ्यसेवा। सर्वाधिकार सुरक्षित।   साइटमैप  | प्रौद्योगिकी by . Leadong.com .