ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » दैनिक समाचार एवं स्वस्थ युक्ती » अस्मिन् उष्णे ग्रीष्मकाले भवतः रक्तचापः कथं भवति ?

अस्मिन् उष्णे ग्रीष्मकाले भवतः रक्तचापः कथं भवति?

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2023-05-17 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook shareing बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटन
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

मौसमः अधिकाधिकं उष्णः भवति, जनानां शरीरे अपि परिवर्तनं भवति, विशेषतः तेषां रक्तचापः ।

 

उच्चरक्तचापयुक्तानां बहवः वृद्धानां रोगिणां प्रायः एषा भावना भवति यत् तेषां रक्तचापः शीतकाले उच्चः एव तिष्ठति, यदा तु उष्णग्रीष्मकाले तेषां रक्तचापः प्रायः शिशिरस्य तुलने न्यूनः भवति, केचन सामान्यस्तरं यावत् अपि न्यूनाः भवन्ति

 

अतः, केचन उच्चरक्तचापरोगिणः 'दीर्घरोगस्य अनन्तरं उत्तमवैद्याः भवितुम्' इति मानसिकतां धारयन्ति तथा च स्वेच्छया उष्णग्रीष्मदिनेषु औषधं न्यूनीकरोति वा त्यजति वा।ते न जानन्ति स्म यत् एतत् कदमः महत्त्वपूर्णं जोखिमं वहति!

 

मे १७ दिनाङ्के विश्वस्य उच्चरक्तचापदिवसस्य अवसरे ग्रीष्मकाले रक्तचापस्य प्रबन्धनं कथं करणीयम् इति विषये चर्चां कुर्मः?

 

किमर्थं रक्तचापः न वर्धते अपितु तप्तनिदाघदिने पतति ?

 

वयं जानीमः यत् कस्यचित् व्यक्तिस्य रक्तचापस्य मूल्यं नियतं नास्ति।दिने प्रायः रात्रौ अपेक्षया दिवा रक्तचापः अधिकः भवति, प्रातःकाले प्रातः ८-१० वादने च रक्तचापः अधिकः भवति, रात्रौ वा प्रातःकाले वा रक्तचापः न्यूनः भवतिएषः रक्तचापपरिवर्तनस्य सर्कैडियनतालः अस्ति ।

 

अपि च रक्तचापस्य स्तरस्य ऋतुकाले लयात्मकपरिवर्तनं भवति, शिशिरे रक्तचापः अधिकः, ग्रीष्मकाले रक्तचापः न्यूनः च भवति ।

 

अस्मिन् क्षणे उच्चरक्तचापरोगिणः सामान्यजनसङ्ख्यायाः अपेक्षया अधिकं महत्त्वपूर्णं कार्यं कुर्वन्ति ।

 

कारणं स्यात् यत् ग्रीष्मकाले तापमानं अधिकं भवति, यतः रक्तवाहिनी 'तापविस्तारः', शरीरे रक्तवाहिनीनां विस्तारः भवति, रक्तवाहिनीनां परिधीयप्रतिरोधः न्यूनः भवति, तदनुसारं रक्तचापः न्यूनः भवति

 

अपि च ग्रीष्मकाले बहु स्वेदः भवति, स्वेदेन सह शरीरात् लवणं निर्गच्छति ।यदि अस्मिन् समये जलं विद्युत् विलेयकं च समये न पूरयन्ति तर्हि मूत्रवर्धकस्य सेवनवत् रक्तस्य सान्द्रतां जनयितुं शक्नोति, येन रक्तस्य आयतनं रक्तचापं च न्यूनीभवति

 

यदि ग्रीष्मकाले भवतः रक्तचापः न्यूनः भवति तर्हि भवतः इच्छानुसारं औषधस्य सेवनं त्यक्तुं न शक्यते ।यतो हि उच्चरक्तचापरोगिणः सामान्यव्यक्तिभ्यः भिन्नाः भवन्ति, तेषां नाडीविनियमनक्षमता दुर्बलं भवति, तेषां रक्तचापस्य पर्यावरणीयतापमानस्य अनुकूलता अपि दुर्बलं भवतियदि ते स्वयमेव औषधं न्यूनीकरोति वा त्यजति वा तर्हि रक्तचापस्य पुनः उत्थानं वर्धनं च सुलभं भवति, येन हृदयं, मस्तिष्कं, वृक्कं च इत्यादीनि गम्भीराणि जटिलतानि उत्पद्यन्ते, यत् प्राणघातकं भवति

 

वस्तुतः प्रत्येकस्य रोगी मध्ये महत्त्वपूर्णाः व्यक्तिगतभेदाः सन्ति, तथा च, केवलं चिकित्सायोजनायाः समायोजनं न कृत्वा, रक्तचापनिरीक्षणस्य परिणामानुसारं, वैद्यानाम् मार्गदर्शनेन च रक्तचापस्य न्यूनीकरणाय, कियत्, केषां औषधानां समायोजनस्य आवश्यकता वर्तते वा इति ऋतुमाश्रित्य ।

 

सामान्यतया यदि रक्तचापे किञ्चित् उतार-चढावः भवति तर्हि सामान्यतया औषधस्य न्यूनीकरणस्य आवश्यकता नास्ति ।यथा यथा मानवशरीरं तापमानस्य अनुकूलतां प्राप्नोति तथा तथा रक्तचापः अपि स्थिरतां प्राप्तुं शक्नोति;

 

यदि रक्तचापः महत्त्वपूर्णतया न्यूनः भवति अथवा सामान्यनिम्नसीमायां तिष्ठति तर्हि हृदयरोगविशेषज्ञस्य परामर्शः करणीयः, यः रोगी रक्तचापस्य स्थितिम् आधारीकृत्य औषधं न्यूनीकर्तुं विचारयिष्यति

 

यदि न्यूनीकरणानन्तरं रक्तचापः न्यूनः भवति तर्हि वैद्यस्य मार्गदर्शनेन उच्चरक्तचापनिवारकौषधं त्यक्तुं आवश्यकम् ।औषधं त्यक्त्वा रक्तचापं निकटतया अवलोकयन्तु, एकवारं पुनः आगत्य उच्चरक्तचापविरोधी औषधचिकित्सां आरभ्य वैद्यस्य निर्देशान् अनुसरणं कुर्वन्तु

 

ततः, प्रत्येकं उच्चरक्तचापयुक्तं रोगी क home use रक्तचापनिरीक्षकः .अधुना गृहे उपयोगाय अधिकं उपयोक्तृसौहृदं स्मार्टं च भवितुं रक्तचापनिरीक्षकाः विकसिताः सन्ति ।अस्माकं वैद्यानां कृते चिकित्सायोजनानि निर्मातुं अपि उत्तमः सन्दर्भः अस्ति।

 

जॉयटेक् ब्लो प्रेशर मॉनिटर् नैदानिक ​​सत्यापनम् यूरोपीयसङ्घस्य एमडीआर अनुमोदनं च पारितं भवति।परीक्षणार्थं नमूना प्राप्तुं स्वागतम्।

रक्तचापनिरीक्षकः

स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com