अध्ययनेन ज्ञातं यत् धूम्रपानस्य रक्तचापस्य उपरि महत् प्रभावः भवति । धूम्रपानेन उच्चरक्तचापः भवितुम् अर्हति । सिगरेटस्य धूम्रपानानन्तरं हृदयस्य गतिः प्रतिनिमेषं ५ तः २० वारं वर्धते, सिस्टोलिक रक्तचापः च १० तः २५ मि.
उच्चरक्तचापयुक्तेषु अचिकित्सितेषु रोगिषु धूम्रपानकर्तृणां २४-घण्टायाः सिस्टोलिक-डायस्टोलिक-रक्तचापः धूम्रपानकर्तृणां अपेक्षया अधिकः भवति, विशेषतः रात्रि-रक्तचापः अस्मारकानाम् अपेक्षया महत्त्वपूर्णतया अधिकः भवति, तथा च रात्रौ रक्तचापस्य उदयः प्रत्यक्षतया वाम-निलयकारी-व्याधि-प्रसारकैः सह सम्बद्धः अस्ति, अर्थात् धूम्रपानेन रक्तचापस्य वृद्धिः भविष्यति, हृदयस्य उपरि अपि दुष्प्रभावाः भवन्ति
यतः तम्बाकू-चाय-निकोटिन्-इत्येतत् निकोटिनम् अस्ति, यत् निकोटिन् इति अपि ज्ञायते, यत् हृदयस्पन्दनस्य त्वरिततायै केन्द्रीय-तंत्रिकां सहानुभूति-तंत्रिकां च उत्तेजितुं शक्नोति तस्मिन् एव काले एड्रेनाल् ग्रन्थिं अपि आग्रहं करोति यत् ते कैटेकोलामाइन् इत्यस्य बृहत् परिमाणं विमोचयन्तु, येन धमनी-अनुबन्धः भवति, येन रक्तचापस्य वृद्धिः भवति निकोटिनः रक्तवाहिनीषु रासायनिकग्राहकानाम् अपि उत्तेजनं कर्तुं शक्नोति तथा च रक्तचापस्य वृद्धिं प्रतिबिम्बयति ।
यदि उच्चरक्तचापयुक्ताः जनाः धूम्रपानं कुर्वन्ति तर्हि तस्य महती हानिः भविष्यति। यतो हि धूम्रपानेन प्रत्यक्षतया नाडीक्षतिः भवितुम् अर्हति, अतः एतेषां स्पष्टतया पुष्टिः नैदानिक-अध्ययनेषु कृता अस्ति । धूम्रपानेन तम्बाकू-नगरे निकोटिन-तर्-इत्यादीनां हानिकारकघटकानाम् कारणेन धमनी-अन्तर्निमा भविष्यति, अर्थात् धमनी-अन्तर्मायां क्षतिः भविष्यति धमनी-अन्तिम-क्षति-सहितं धमनी-क्लेरोटिक-फलकं निर्मितं भविष्यति । प्रसारित-क्षतानां निरन्तर-निर्माणानन्तरं सामान्य-रक्त-वाहकानां संकोचनं आरामं च प्रभावितं करिष्यति । यदि रोगी उच्चरक्तचापस्य पीडितः भवति, धूम्रपानस्य च आदतं भवति तर्हि धमनीकाठिन्यस्य प्रगतिः त्वरयिष्यति ।
धूम्रपानं उच्चरक्तचापः च हृदयरोगस्य, मस्तिष्कसंवहनीरोगाणां च महत्त्वपूर्णाः जोखिमकारकाः अपि सन्ति । एकदा धमनी-क्लेरोटिक-पट्टिका प्रगच्छति तदा संवहनी-स्टेनोसिसः अतीव स्पष्टः भविष्यति, यस्य परिणामेण तत्सम्बद्ध-अङ्गानाम् अपर्याप्तं रक्त-आपूर्तिः भविष्यति धमनी-क्लेरोटिक-फलकं सर्वाधिकं हानिम् अस्ति, यत् अस्थिर-पट्टिकायाः पतनम् उत्पन्नं कर्तुं शक्नोति, यस्य परिणामेण तीव्र-थ्रोम्बोटिक-घटना, यथा मस्तिष्क-अवरोधः, हृदय-रोगः च भवति धूम्रपानस्य अपि उच्चरक्तचापस्य प्रभावः भविष्यति, यतः एतत् रक्तवाहिनीनां शिथिलतां संकोचनं च प्रभावितं करिष्यति, रक्तचापस्य नियन्त्रणं कठिनं भवति, रक्तचापस्य तीव्रवृद्धिः अपि भवति अतः उच्चरक्तचाप-धूम्रपानयुक्तानां रोगिणां धूम्रपानं त्यक्तुं प्रयतितव्यम् इति सूचितं भवति ।
विश्वस्वास्थ्यसङ्गठनेन प्रत्येकं वर्षस्य मे ३१ इति निर्दिष्टुं निर्णयः कृतः यतः विश्वं विश्वस्य तम्बाकूदिवसः नास्ति, चीनदेशः अपि अस्मिन् दिने चीनस्य तम्बाकूदिवसः नास्ति इति अपि पश्यति। नो धूम्रपानदिवसस्य उद्देश्यं विश्वं स्मर्तुं उद्दिश्यते यत् धूम्रपानं स्वास्थ्याय हानिकारकं भवति, धूम्रपानं त्यक्तुम्, तथा च सर्वेषां तम्बाकू-उत्पादकान्, विक्रेतारः, सम्पूर्ण-अन्तर्राष्ट्रीय-समुदायं च धूम्रपान-विरोधी-अभियाने सम्मिलितुं आह्वानं कुर्वन्तु येन मानवजातेः कृते तम्बाकू-मुक्त-वातावरणं निर्मातुं शक्यते |.
तावत्पर्यन्तं, अस्माभिः अधिकं ध्यानं दातव्यम्। रक्तचापस्य निरीक्षणम् । अस्माकं दैनन्दिनजीवने अधुना सरल-डिजाइन-सहितं बहवः गृह-चिकित्सा-यन्त्राणि क्रमेण सहस्राणि गृहाणि प्रविशन्ति । गृहस्य डिजिटल रक्तचापनिरीक्षकः भवतः स्वास्थ्यस्य पालनाय भवतः कृते उत्तमः विकल्पः भविष्यति।