दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-11-12 मूल: क्षेत्र
यदा स्वास्थ्यस्य विषयः आगच्छति तदा अस्माकं प्रमुखं मेट्रिकं ज्ञातुं अत्यावश्यकम् अस्ति। रक्तचापः हृदयस्वास्थ्यस्य प्राथमिकसूचकानाम् एकः अस्ति । एकः सामान्यः प्रश्नः अस्ति यत् 95/65 mmhg इत्यस्य रक्तचापपठनं सामान्यम् अस्ति वा। विवरणं अन्वेषयामः।
95/65 MMHG का एक पठन 95 MMHG के एक systolic दबाव (शीर्ष संख्या) और 65 mmhg का एक डायस्टोलिक दबाव (तल संख्या) को दर्शाता है। इदं पठनं सामान्यपरिधिमध्ये आरामेन पतति, अर्थात् इदं न उच्चरक्तचापः (हाइपरटेन्शन) इति वर्गीकृतः न च न्यूनरक्तचापः (हाइपोटेन्शन) इति।
रक्तचापः अस्माकं रक्तवाहिनीनां भित्तिषु रक्तेन प्रयोज्यः बलः भवति । इदं भावनात्मकस्थितिः, आहारः, तापमानपरिवर्तनं च इत्यादिभिः कारकैः प्रभावितं भवति । रक्तचापः स्वाभाविकतया उतार-चढावः भवति चेदपि स्वस्थस्य व्यक्तिस्य पठनानि सामान्यपरिधिमध्ये एव तिष्ठेयुः ।
प्रौढानां कृते स्वस्थः सिस्टोलिक-परिधिः ९० तः १३९ मि. एतेषु मूल्येषु 95/65 MMHG इत्यस्य पठनं सम्यक् उपयुज्यते । यदि भवतः सिस्टोलिक दबावः 140 mmhg वा अधिकं प्राप्नोति, अथवा डायस्टोलिकः 90 mmhg वा अधिकं प्राप्नोति, तर्हि सः उच्चरक्तचापं सूचयति । अपरं तु 90/60 mmHg इत्यस्य अधः पठनानि हाइपोटेन्शनरूपेण वर्गीकृतानि भवेयुः ।
जॉयटेक् इत्यत्र वयं भवतः स्वास्थ्यस्य विषये सूचितं भवितुं भवतः सहायतां प्राथमिकताम् अददामः। उच्चरक्तचापस्य अधिकजोखिमयुक्तानां व्यक्तिनां कृते, धूम्रपानस्य, मद्यस्य सेवनस्य, मोटापेः, अथवा उच्चरक्तचापस्य, नियमितनिरीक्षणस्य, जाँचस्य च पारिवारिक-इतिहासस्य इतिहासयुक्तानां व्यक्तिनां कृते अत्यावश्यकम् अस्ति शीघ्र पत्ता उच्चरक्तचाप को प्रबंधन अधिक प्रभावी बना सकते हैं।
निरीक्षणं महत्त्वपूर्णम् अस्ति, परन्तु निवारणं तथैव महत्त्वपूर्णम् अस्ति । लवणस्य मेदः च न्यूनं सन्तुलितं आहारं खादित्वा, धूम्रपानं अतिशयेन मद्यं च परिहरन्, नियमितशारीरिकक्रियाकलापं च कर्तुं उच्चरक्तचापस्य जोखिमं महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति तथा च समग्रस्वास्थ्यं वर्धयितुं शक्नोति
जॉयटेक् इत्यस्य स्वास्थ्यनिरीक्षणयन्त्राणां श्रेणीभिः सह, अस्माकं सहितं अस्माकं . विश्वसनीय रक्तचाप निरीक्षक s, हम आपके उत्तम स्वास्थ्य की यात्रा पर आपका समर्थन करने के लिए प्रतिबद्ध हैं।
भवतः रक्तचापसङ्ख्यायाः अवगमनं स्वस्थजीवनस्य कृते महत्त्वपूर्णं सोपानम् अस्ति। अस्मिन् अत्यावश्यकस्वास्थ्ययात्रायां जॉयटेक् भवतः भागीदारः भवतु।
सामग्री रिक्त है!