किं भवन्तः भवतः तापस्य पृष्ठभागं भवतः तापमानस्य मापनार्थं भवतः हस्तस्य पृष्ठभागं स्थापयित्वा स्वयमेव दृश्यन्ते? त्वं एकः न असि। उच्चतापमानं एकः सूचकः अस्ति यत् भवान् रोगी पतति स्यात्। कोविड-१९ इत्यस्य अधिकसामान्यलक्षणानाम् अपि एकम् अस्ति ।
ज्वर एवं कोविड-19 .
ज्वरः संक्रमणं युद्धं कर्तुं साहाय्यं करोति तथा च सामान्यतया चिन्ताजनकं कारणं न भवति। सामान्यपरिस्थितौ, यदा भवतः तापमानं १०३ अंशात् अधिकं भवति अथवा यदि भवतः त्रयः दिवसाभ्यधिकं ज्वरः अस्ति चेत् भवान् चिकित्सकं आह्वयति इति अनुशंसितम्। परन्तु यतोहि कोविड-19 इत्यस्य प्रारम्भिकचिह्नेषु संक्रमणं कर्तुं महत्त्वपूर्णम् अस्ति, अतः प्रकोपस्य समये सावधानताः भिन्नाः भवन्ति।
भवतः तापमानं दिवसं यावत् परिवर्तते ।
यदि त्वं असि . स्वस्य तापमानस्य निरीक्षणं , प्रतिदिनं समानसमये एव तत् अवश्यं पश्यन्तु। इदं सुसंगतं भवितुम् महत्त्वपूर्णं यतोहि भवतः तापमानं घण्टायाः उतार-चढावः भवति।
शरीरस्य औसतं तापमानं ९८.६ डिग्री फारेनहाइट् अस्ति परन्तु ९७.७ तः ९९.५ डिग्रीपर्यन्तं भिद्यते । दिनस्य, भवतः वातावरणस्य, शारीरिकक्रियाकलापस्य च कालखण्डे हार्मोनलक्रियाकलापस्य परिवर्तनस्य कारणेन उतार-चढावः भवन्ति । यथा, शीतलकक्षे निद्रायाः अनन्तरं प्रातःकाले न्यूनतापमानं, गृहकार्यं वा कर्तुं वा करणस्य वा अनन्तरं उच्चतापमानं भवति
अत्र त्रयाणां त्रयाणां गृहोपमापकानाम् उत्तमपाठं प्राप्तुं युक्तयः अत्र सन्ति ।
कर्ण-तापमापकाः कर्ण-नहरस्य अन्तः तापमानस्य मापनार्थं अवरक्त-प्रकाशस्य उपयोगं कुर्वन्ति । यद्यपि ते तुल्यकालिकरूपेण सुलभाः सन्ति तथापि केचन विषयाः द्रष्टव्याः सन्ति ।
कर्णनहरे स्थानं महत्त्वपूर्णं भवति-कर्णनहरं दूरं पर्याप्तं दूरं गन्तुं निश्चितं कुर्वन्तु।
कर्णः स्वच्छः इति सुनिश्चितं कुरुत—अतिशयेन कर्णमोमः पठनेषु हस्तक्षेपं कर्तुं शक्नोति।
निर्माता के निर्देशों को सावधानीपूर्वक पढ़ें तथा अनुसरणं अवश्यं कुर्वन्तु।
कालगततापमापकेषु अवरक्तस्कैनरः भवति यः ललाटे स्थितस्य कालखण्डस्य तापमानस्य अभिलेखं करोति । ते शीघ्रं तापमानं मापयन्ति, उपयोगाय च सरलाः भवन्ति।
संवेदकं ललाटस्य केन्द्रे स्थापयित्वा कर्णस्य शिखरं प्रति स्खलन्तु यावत् भवन्तः केशरेखां न प्राप्नुवन्ति ।
यदि स्थानं गतिः च सम्यक् न क्रियते तर्हि पठनानि अशुद्धानि भवितुम् अर्हन्ति । यदि मापनं निष्क्रान्तं प्रतीयते तर्हि पुनः प्रयासं कुर्वन्तु।
भवतः तापमानं ग्रहीतुं पूर्वं उष्णं वा शीतलं वा खाद्यं सेवनं परिहरन्तु।
साबुनेन उष्णजलेन वा स्वच्छं वा मद्यं वा मर्दनं वा कर्तुं पूर्वं मद्यं वा।
जिह्वा के नीचे रखकर एक मिनट तक अपने मुख को निमीलित करने से पहले अपनी मुख को बंद करें।