अहं द्वयोः शिशुयोः माता अस्मि तथा च तौ द्वौ अपि प्रायः एकवर्षं यावत् स्तनदुग्धेन पोषितौ आस्ताम्।
चतुर्वर्षपूर्वं अहं नवीनमाता अभवम्। अहं स्तनपानस्य विषये न्यूनं जानामि अतः मम स्तनौष्ठिकाः बहु आहताः, ततः स्तनस्य दुग्धस्य भण्डारः कृतः यत् मस्टिटिसम् उत्पद्यते। चिकित्सकः मम पतिं अवदत् यत् स्तनपम्पः अनुग्रहं कर्तुं शक्नोति।
अहं चूषकबलस्य विषये न्यूनं जानामि। स्तन पंप . अहं किमपि उष्णं संपीडनं मालिशं च विना चूषितवान्,न संदेहः यत् स्तनौष्ठिकाः फोडाः भवन्ति। प्रथममासस्य दुःखकालः अस्ति ।
प्रत्येकं माता स्वस्य शिशुं पोषयितुं पर्याप्तं स्तनस्य दुग्धं भवति। स्तनस्य दुग्धस्य परिमाणस्य बृहत् स्तनैः लघुस्तनैः च सह किमपि सम्बन्धः नास्ति । मम द्वयोः शिशुयोः भोजनकाले पम्पिंगकाले अधिकं स्तनदुग्धं कथं उत्पादयितुं शक्यते इति मम सारांशः प्राप्तः ।
- एकं सुभावं उत्तमं विश्रामं च स्थापयन्तु।
मम् दुर्भावे वा श्रान्तः वा भवति, येन शरीरस्य हार्मोन-विकारः भविष्यति, एवं स्तन-दुग्धस्य स्रावं प्रभावितं करोति, यत् स्तन-दुग्ध-स्रावस्य न्यूनीकरणं, क्षीरस्य पुनरागमनं च भवति यदा माता शिथिलस्थितौ भवति तदा अनिरुद्धः QI तथा रक्तः स्तनस्य दुग्धस्य वर्धने सहायकः भविष्यति।
- उपयुक्तं चिनोतु . विद्युत स्तन पंप 1 .
अस्मिन् उन्नतयुगे स्तनपम्पाः एतावन्तः प्रकाराः सन्ति । विद्युत्स्तनपम्पः मैनुअल् स्तनपम्पस्य अपेक्षया अधिकं श्रम-बचतम् अस्ति इति न संशयः यत् पम्पिंग-काले मातुः उत्तम-स्थितेः कृते सहायकं भवति। एकस्य सहायकस्य स्तनपम्पस्य मालिशकार्यं भविष्यति यत् स्तनस्य दुग्धस्य प्रवाहं प्रवर्तयिष्यति तथा च भवतः स्तननलिकानां प्रवाहं व्याप्नुवन्तं करिष्यति।
- चूषणं वा पम्पं वा कर्तुं पूर्वं किञ्चित् जलं वा सूपं वा पिबन्तु।
यथा शरीरे द्रवाणां मध्ये एकं, स्तनक्षयः पुनः पूरयितव्यः यदा सेवनं भवति । भवन्तः यथा यथा द्रवम् आपूर्तिं कुर्वन्ति तथा तथा भवन्तः अधिकं दुग्धं उत्पादयन्ति। मम प्रोलैक्टिन् मेस्सर् मां पृष्टवान् यत् अहं किञ्चित् उष्णजलं पिबतु पूर्वं च चूषयति यत् द्रवस्य आपूर्तिं कर्तुं यत् उत्तमं भवति।
- नियमित चूसने 1 .
यथा यथा त्वं चूषसे तथा तथा त्वं चूषसि। वैद्याः अवदन् यत् यदि भवान् अधिकं स्तनस्य दुग्धं इच्छति तर्हि भवतः शिशुः अधिकं चूषयतु। तथापि लघुशिशुनां निद्राकालः समयात् अधिकः भवति । ते चूसने स्थित्वा निद्रां गच्छन्ति। ततः, पशुपम्पः ततः भवतः दुग्धं चूषयितुं साहाय्यं कर्तुं शक्नोति। स्तनस्य रिक्तं कृत्वा मातुः शरीरं शिशुस्य वृद्धि-आवश्यकतानां पूर्तये अधिकं दुग्धं उत्पादयितुं प्रेरितं भविष्यति ।
स्तनपान एक कष्टप्रद एवं सुखी प्रक्रिया है। स्तनपम्पः स्तनपानकाले मातृणां सर्वोत्तमः भागीदारः अस्ति ।