शरदस्य आरम्भस्य आगमनेन सह वयं आधिकारिकतया शरदऋतौ प्रविष्टवन्तः। अयं ऋतुः न केवलं फसल-ऋतुः, अपितु शारीरिक-पुनर्प्राप्त्यर्थं उत्तमः समयः अपि अस्ति । अतः, शरद ऋतुस्य आरम्भे शारीरिकस्वास्थ्यं कथं निर्वाहयितव्यम्? एकत्र अन्वेषणं कुर्मः।
प्रथमं, अस्माभिः शरदस्य आरम्भस्य लक्षणं अवगन्तुं आवश्यकम्। शरदस्य आरम्भः शरदस्य आरम्भः भवति, यदा उष्णतः शीतले मौसमः परिवर्तते, मानवशरीरस्य चयापचयः अपि तदनुरूपं परिवर्तते अतः, अस्माकं जीवनशैली-अभ्यासानां समायोजनं अस्य परिवर्तनस्य अनुसारं करणीयम् |
द्वितीयं, अस्माभिः शरीरस्य तापमानं निर्वाहयितुम् अस्माभिः ध्यानं दातव्यम्। यद्यपि शरदस्य आरम्भस्य अनन्तरं मौसमः शीतलं भवितुं आरभते तथापि प्रातःकाले सायंकाले च बृहत् तापमानस्य अन्तरं भवति । शीतं न भवेत् इति प्रातःकाले सायंकाले च वस्त्राणि योजयितुं अस्माभिः ध्यानं दातव्यम्। तत्सह, वयं शरीरस्य तापमानं मापनं कृत्वा अस्माकं भौतिकस्थितेः निरीक्षणमपि कर्तुं शक्नुमः । शरीर तापमान तापमापक . यदि शरीरस्य तापमाने किमपि असामान्यता अस्ति तर्हि अस्माभिः समये चिकित्सकस्य ध्यानं अन्वेष्टव्यम् ।
अपि च, अस्माकं रक्तचापस्य विषये ध्यानं दातव्यम्। शरदऋतुस्य आरम्भानन्तरं मौसमपरिवर्तनस्य कारणेन रक्तचापः अपि उतार-चढावः भवितुम् अर्हति । वयं नित्यं अस्माकं रक्तचापस्य निरीक्षणं कर्तुं शक्नुमः यत् अस्माकं रक्तचापस्य स्थितिं ज्ञातुं शक्नुमः। यदि रक्तचापः अति उच्चः अथवा अत्यन्तं न्यूनः भवति तर्हि अस्माभिः समये एव चिकित्सकस्य ध्यानं अपि अन्वेष्टव्यम् । एकः गृहस्य रक्तचापमीटर् भवतः रक्तचापस्य स्थितिं अधिकतया निरीक्षणं कर्तुं साहाय्यं कर्तुं शक्नोति।
तदतिरिक्तं शरदस्य आरम्भे अस्माकं आहारसमायोजनेषु अपि ध्यानं दातव्यम् । शरदः फलानां ऋतुः अस्ति, यत्र विविधानि फलानि शाकानि च सन्ति । वयं अस्माकं शरीरं पोषकद्रव्यैः पूरयितुं शक्नुमः तथा च अस्माकं शरीरस्य प्रतिरोधं युक्तियुक्तेन आहारेन वर्धयितुं शक्नुमः।
समग्रतया, शरदस्य आरम्भः एकः परिवर्तनशीलः ऋतुः अस्ति, तथा च अस्माकं भौतिक-आवश्यकतानां अनुसारं अस्माकं जीवनशैली-अभ्यासानां समायोजनस्य आवश्यकता अस्ति यत् अस्माकं उत्तम-स्वास्थ्यं निर्वाहयितुम् अस्माकं भौतिक-आवश्यकतानां अनुसारं। सुन्दरं शरदं एकत्र स्वागतं कुर्मः!
शरद ऋतुः सर्वदा सौम्यः भवति, दिवा ग्रीष्मकालं त्यक्त्वा सूर्यास्तस्य अनन्तरं शरदवायुम् आनयति।
शरदऋतौ शरदऋतौ मौसमः सूर्य्यमयः अस्ति, अतः सुखसङ्ग्रहः सौभाग्यम् अस्ति । सुखं सर्वेषां रोगानाम् अन्तकर्ता अस्ति। आशास्ति यत् भवान् प्रसन्नः अस्ति!