दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-07-05 मूल: क्षेत्र
यथा यथा वर्षा ऋतुः न्यूनतापकालस्य तप्ततापस्य तापे संक्रमणं करोति तथा तथा बहवः जनाः उच्चार्द्रतायाः, उच्छ्रिततापमानस्य च कारणेन असुविधायाः सह संघर्षं कुर्वन्ति, प्रायः ४० डिग्री सेल्सियसस्य समीपे गच्छन्ति अयं चरम मौसमः महत्त्वपूर्णं स्वास्थ्यजोखिमं जनयितुं शक्नोति। अत्र अस्मिन् काले उत्तमस्वास्थ्यस्य निर्वाहार्थं केचन आवश्यकाः युक्तयः सन्ति, यत्र शरीरस्य तापमानस्य निरीक्षणं भवति तथा च तापसम्बद्धानां रोगानाम् उच्चरक्तचापस्य च निवारणं भवति
अत्यन्तं उष्णवायुकाले प्राथमिकचिन्तानां मध्ये एकः हीट्स्ट्रोकस्य जोखिमः अस्ति । एषा स्थितिः जीवन-धमकी भवितुम् अर्हति, तत्क्षणं ध्यानं च आवश्यकम् अस्ति । हीटस्ट्रोकस्य प्रारम्भिकचिह्नानि ज्ञातुं नियमितरूपेण शरीरस्य तापमानस्य निरीक्षणं महत्त्वपूर्णम् अस्ति ।
प्रयोगः २. इलेक्ट्रॉनिक थर्मामीटर् : इलेक्ट्रॉनिक थर्मामीटर् शरीरस्य तापमानस्य सटीकरूपेण मापनार्थं इलेक्ट्रॉनिक थर्मामीटर् एकं आवश्यकं साधनम् अस्ति । ते द्रुतम्, सुलभाः उपयोगाय, विश्वसनीयं परिणामं च ददति। एकं पालयित्वा . गृहे इलेक्ट्रॉनिक-तापमापकं नियमित-निरीक्षणस्य अनुमतिं ददाति, यत् विशेषतया दुर्बल-समूहानां कृते महत्त्वपूर्णं यथा वृद्धाः, बालकाः, गर्भिणीः च महिलाः
तापमानस्य निरीक्षणार्थं चरणाः : १.
1. एकस्य उपयोगं कुर्वन्तु . कर्णः अथवा ललाटस्य थर्मामीटर् : एते अनाक्रान्ताः सन्ति तथा च द्रुतपठनं दातुं शक्नुवन्ति, येन ते नित्यं जाँचार्थं आदर्शाः भवन्ति ।
2. नियमितरूपेण पश्यन्तु : उष्णदिनेषु, शरीरस्य तापमानं बहुवारं पश्यन्तु यत् आकस्मिकं किमपि वृद्धिं गृह्णाति।
3. पठनानि अभिलेखयन्तु: किमपि प्रतिमानं वा महत्त्वपूर्णं परिवर्तनं वा निरीक्षितुं पठनानां लॉगं स्थापयन्तु।
हीटस्ट्रोक् इत्यस्य अतिरिक्तं अन्ये तापसम्बद्धाः रोगाः यथा निर्जलीकरणं, तापस्य श्रमः, तापस्य ग्रहणं च उच्चतापमानस्य समये सामान्याः भवन्ति ।
जलयुक्ताः तिष्ठन्तु: दिवसं यावत् जलस्य प्रचुरं पिबन्तु। मद्यं, यथा मद्यं, कैफीन पेयं च निर्जलीकरणं जनयितुं शक्नुवन्तं पेयं परिहरन्तु ।
उचितं वस्त्रं धारयन्तु : लघुभारस्य, शिथिलस्य, लघुवर्णीयस्य च वस्त्रस्य विकल्पं कुर्वन्तु येन भवतः शरीरं शीतलं भवतु इति सहायकं भवति ।
शिखर हीट के दौरान अंतः एव तिष्ठन्तु: दिवसस्य उष्णतमभागेषु अन्तःगृहं स्थातुं प्रयतध्वम्, सामान्यतया प्रातः १० वादनतः सायं ४ वादनपर्यन्तं। यदि भवन्तः बहिः भवितुं इच्छन्ति तर्हि छायायां बहुधा विरामं कुर्वन्तु तथा च पोर्टेबल-प्रशंसकानां इत्यादीनां शीतलीकरणयन्त्राणां उपयोगं कुर्वन्तु ।
उच्चतापमानं उच्चरक्तचापं (उच्चरक्तचापं) वर्धयितुं शक्नोति, येन उष्णवायुकाले एतां स्थितिं सावधानीपूर्वकं निरीक्षणं प्रबन्धनं च अत्यावश्यकं भवति
प्रयोगः २. Home Blood Pressure Monitors : Home Blood Pressure Monitor होने के लिए उच्च रक्तचापित व्यक्तियों के लिए अविश्वसनीय रूप से लाभकारी हो सकता है। नियमितनिरीक्षणं रक्तचापस्तरस्य निरीक्षणं कृत्वा आवश्यकतानुसारं उपचारान् समायोजयितुं सहायकं भवति ।
रक्तचापस्य निरीक्षणार्थं चरणाः : १.
1. a चिनुत A . विश्वसनीय रक्तचाप निरीक्षक : सुनिश्चितं करोतु यत् सटीकतायै चिकित्सकीयरूपेण प्रमाणीकरणं भवति।
2. नियमितरूपेण मापयन्तु : १. दिनस्य न्यूनातिन्यूनं द्विवारं रक्तचापं पश्यन्तु – एकदा प्रातःकाले एकवारं च सायंकाले।
3. एकं लॉगं रक्षन्तु: स्वास्थ्यसेवाप्रदातृणां कृते सटीकसूचनाः प्रदातुं पठनानि अभिलेखयन्तु।
जीवनशैली समायोजन : 1 .
1. सोडियम सेवन को सीमित करें: रक्तचाप को प्रबंधित करने में सहायता करने के लिए अपने आहार में लवण को कम करें।
2. एकं सन्तुलितं आहारं खादन्तु: फलानि, शाकानि, साकं धान्यं च समृद्धं आहारं प्रति ध्यानं दत्तव्यम्।
3. व्यायामः बुद्धिपूर्वकं: हल्कशारीरिकक्रियासु प्रवर्तयतु, अधिमानतः अन्तःगृहे, तापस्य तनावस्य परिहाराय।
यथा वयं आर्द्रस्य अत्यन्तं उष्णस्य च मौसमस्य आव्हानानां सामनां कुर्मः तथा अस्माकं स्वास्थ्यस्य रक्षणं कुर्वन्तः रणनीतयः स्वीकुर्वितुं महत्त्वपूर्णम् अस्ति। इलेक्ट्रॉनिक थर्मामीटर् तथा होम रक्तचापनिरीक्षकाणां उपयोगेन शरीरस्य तापमानस्य रक्तचापस्य च नियमितरूपेण निरीक्षणं गम्भीरस्वास्थ्यसमस्यानां निवारणे सहायकं भवितुम् अर्हति जलयुक्तं तिष्ठन्, समुचितरूपेण परिधानं कृत्वा, बुद्धिमान् जीवनशैलीविकल्पं च कर्तुं सर्वाः सर्वेऽपि न्यूनतापकालस्य ततः परं च स्वस्थं स्थातुं व्यापकदृष्टिकोणस्य भागाः सन्ति