दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-08-19 मूल: क्षेत्र
एङ्गिना पेक्टोरिस् इति किम् ?
एङ्गिना पेक्टोरिस् हृदयस्नायुषु अपर्याप्तरक्तस्य आक्सीजनस्य आपूर्तिः च कारणेन वक्षःस्थलस्य असुविधां निर्दिशति । एषा स्थितिः प्रायः शारीरिक-श्रमस्य, भावनात्मक-तनावस्य, अधिक-भोजनस्य, अथवा शीतस्य संपर्कस्य समये प्रकट्यते । लक्षणं वक्षःस्थिरता, दबावः, वा स्रैकिंग-संवेदनं वा भवति, स्वेदेन, उदरेण, फुल्लनैः, श्वसनस्य लघुता वा भवति
एङ्गिना पेक्टोरिस एन्जिना इत्यस्य प्रभावः
शारीरिकक्रियाकलापं सीमितं कृत्वा, निद्रां विघ्नकरं, सम्भाव्यतया च चिन्ता वा अवसादः इत्यादीनां मनोवैज्ञानिकविषयाणां कारणं भवति इति कारणेन जीवनस्य गुणवत्तां प्रभावितं करोति कालान्तरे, बहिः क्रियाकलापस्य न्यूनीकरणं, प्रतिबन्धितसामाजिकपरस्परक्रियाः च मानसिककल्याणं अधिकं बाधितुं शक्नुवन्ति ।
कः जोखिमे अस्ति ?
अतिकार्यकृताः व्यक्तिः : भौतिक-क्लान्तता हृदय-दरं, आक्सीजन-माङ्गं च वर्धयति, यत् हृदयस्य आपूर्तिं अतिक्रमितुं शक्नोति । विश्रामः प्रायः लक्षणं निवारणं कर्तुं शक्नोति ।
येषां विद्यमानाः शर्ताः सन्ति: उच्चरक्तचापः, हाइपरलिपिडेमिया, अथवा अन्ये हृदयसम्बद्धाः विषयाः सन्ति, ते एन्जाइनायाः सम्भावनां वर्धयन्ति।
भावनात्मक-अस्थिरता-युक्ताः जनाः : अत्यधिक-तनाव-अथवा उत्साहः हृदय-दरं, आक्सीजन-माङ्गं च उन्नतयति, येन एन्जिना-आक्रमणस्य जोखिमः वर्धते
अस्वस्थ आहार उत्साही : उच्च-वसायुक्त खाद्य पदार्थों को अतिभोजन या उपभोग करने वाला या उपभोग करता है।
धूम्रपानकर्तारः, पेयकर्तारः च : एताः आदतयः नाडी-अवरोधयोः योगदानं कुर्वन्ति तथा च हृदयस्य कार्यं न्यूनीकृतवन्तः, एन्जिना-प्रवर्तनं कुर्वन्ति ।
निवारणं प्रबन्धनं च
स्वस्थजीवनशैलीं निर्वाहयति, यत्र नियमितशारीरिकक्रियाकलापः, सन्तुलितः आहारः, तनावप्रबन्धनं, धूम्रपानं वा अत्यधिकं पेयपानं वा परिहरन्, एन्जिना-रोगस्य जोखिमं न्यूनीकर्तुं प्रमुखः अस्ति
स्वस्य हृदयस्वास्थ्यस्य निरीक्षणं कुर्वन्तु ,
रक्तचापनिरीक्षकाणां विकासे नेतारूपेण Joytech Healthcare इत्यनेन भवतः हृदयस्वास्थ्यस्य प्रभावीरूपेण निरीक्षणं प्रबन्धनं च कर्तुं भवतः सहायतार्थं डिजाइनं कृतं उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति।
हृदय के बारे में सक्रिय रखें—भवता स्वास्थ्य सम्बन्धी विषय!