ई-मेल : १. == == 1 .
Please Choose Your Language
उत्पाद 页面 .
गृहम्‌ » समाचारं » दैनिक समाचार एवं स्वस्थ युक्तियाँ . » मानवशरीरस्य कृते सर्वाधिकं उपयुक्तं तापमानं किम् अस्ति,

मानवशरीरस्य कृते किं सर्वाधिकं उपयुक्तं तापमानम् अस्ति,

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-06-27 मूल: क्षेत्र

जिज्ञासा 1 .

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
This Sharing बटन साझा करें .

कोटिवर्षस्य विकासस्य अनन्तरं मानवाः अविश्वसनीयं तापमानविनियमनव्यवस्थां विकसितवन्तः यत् पर्यावरणपरिवर्तनस्य मध्यं समाधिस्थानं निर्वाहयित्वा जीवितत्वं सुनिश्चितं करोति। परन्तु भिन्न-भिन्न-क्रियाकलापानाम् आदर्श-तापमानं निर्वाहयित्वा स्वास्थ्यं दीर्घायुषः च महत्त्वपूर्णतया प्रभावं कर्तुं शक्नोति । विश्वव्यापी वैज्ञानिकाः ' मानवीयक्रियाकलापस्य सर्वोत्तमतापमानं,' अन्वेषितवन्तः, अत्र च भवतः स्वास्थ्यस्य अनुकूलनार्थं भवतः सहायार्थं मार्गदर्शकः अस्ति।

1. आदर्श शरीर तापमान: ~37°C

सामान्यशरीरस्य तापमानं ३७°C परिमितं भवति, परन्तु दिनभरि लघु-उतार-चढावः भवति, प्रातःकाले न्यूनतमं भवति, अपराह्णे च सर्वाधिकं भवति हार्मोनल परिवर्तनम्, चयापचयः, भावाः इत्यादयः कारकाः शरीरस्य तापमानं अपि प्रभावितुं शक्नुवन्ति ।

  • प्रो युक्तयः : १.

    • अण्डाशयस्य अनन्तरं स्त्रियः शरीरस्य तापमाने किञ्चित् वर्धनं लक्षयिष्यन्ति ।

    • वृद्धाः व्यक्तिः मन्दतरचयापचयस्य कारणेन उष्णतां स्थापयितुं ध्यानं दातव्याः।

    • घबराहट अस्थायी रूप से शरीर तापमान बढ़ा सकते हैं; प्राकृतिकरूपेण शीतलं कर्तुं गभीरं श्वसनं प्रयतस्व।

2. इष्टतम कक्षतापमान: ~20°C

चीनदेशे बामा याओ स्वायत्तकाउण्टी इत्यादीनां दीर्घायुलक्षेत्राणां वार्षिकं औसततापमानं २०°C भवति, यत् कल्याणं समर्थयति ।

  • निद्रायाः आरामस्य च युक्तयः : १.

    • सर्वश्रेष्ठ शयन तापमान: 20°C.

    • शीतकालीन कक्ष तापमान: 16°C से ऊपर रखें।

    • ग्रीष्मकालीन आराम श्रेणी: 25–27°C.

3. सर्वश्रेष्ठ भोजन तापमान: 35°C–50°C

खाद्यस्य कृते इष्टतमं तापमानं प्रभावीपाचनं सुनिश्चितं करोति तथा च अन्ननलिका-अस्तरणस्य रक्षणं करोति ।

  • वर्जयतु:

    • अतितापितं भोजनं (>60°C), यत् श्लेष्मस्य क्षतिं कर्तुं शक्नोति ।

    • अत्यन्तं शीतलं भोजनं, यत् पाचनविषयान् जनयितुं शक्नोति।

  • Balance Tip: भोजनं उष्णं अनुभवितव्यम् परन्तु भवतः अधरं न दहति वा दन्तस्य असुविधां न जनयति।

4. आदर्श पेयपान तापमान: 18°C–45°C

जलस्य पेयस्य च कृते : १.

  • श्लेष्मस्य क्षतिः न भवेत् इति ५०°C इत्यस्मात् अधिकं जलं पिबन्तु ।

  • उत्तमस्वादस्य कृते : १.

    • मधु जल : ~50°C.

    • लाल वाइन: ~ 18°C.

    • दुग्धम् : क्वाथयित्वा किञ्चित् शीतलं (~६०–७०°C)।

5. सर्वश्रेष्ठ स्नान तापमान: 35°C–40°C

३९°C परितः उष्णजलस्य स्नानेन चयापचयस्य वर्धनं, क्लान्ततां च वर्धयितुं शक्यते ।

  • महिलाः सामान्यतया किञ्चित् उष्णस्नानानि प्राधान्येन पश्यन्ति, परन्तु त्वचास्वास्थ्यं निर्वाहयितुम् उच्चतापमानस्य दीर्घकालं यावत् संपर्कं परिहरन्तु ।

  • शुक्राणुस्वास्थ्यस्य रक्षणार्थं पुरुषाः नित्यं उष्णस्नानानि वा सौना वा सीमितं कुर्वन्तु।

6. पैर सोकिंग तापमान: 38°C–45°C

उष्णः पादः सिक् रक्तसञ्चारं विश्रामं च प्रवर्धयति ।

  • मधुमेहरोगिभिः तापमानं 37°C यावत् सीमितं कर्तव्यम् येन दाहः न भवति ।

7. चेहरा धोने तापमान: 20°C–38°C

त्वचां न शोषयित्वा गभीरशुद्ध्यर्थं उष्णजलस्य उपयोगं कुर्वन्तु।

  • सूक्ष्मरेखाः न भवेत् इति उष्णजलं परिहरन्तु।

  • शीतलजलं स्फूर्तिदायकं भवति परन्तु त्वचालोचना न्यूनीकर्तुं शक्नोति।

8. बाल धोने तापमान: 36°C–40°C

केशस्य प्रक्षालनार्थं सर्वोत्तमं तापमानं शरीरस्य तापमानस्य सङ्गतिं करोति, शिरोभागस्य उत्तेजनं वा दुर्बलं रक्तसञ्चारं वा परिहारं करोति।

9. दन्त ब्रशिंग तापमान: ~35°C

उष्णजलं मसूडानां रक्षणं करोति, ब्रशिंगसमये संवेदनशीलतां च निवारयति ।


उत्तमस्वास्थ्यस्य कृते स्वस्य शरीरस्य तापमानस्य निरीक्षणं
कुर्वन्तु मोबाईल एप्स इत्यनेन सह सम्बद्धाः डिजिटल थर्मामीटर् भवतः शरीरस्य तापमानं दैनिकं भवतः निरीक्षणं विश्लेषणं च कर्तुं भवतः सहायतां कर्तुं शक्नुवन्ति। एषा दत्तांशः भवतः स्वास्थ्यस्य अन्वेषणं प्रदाति, येन भवतः शरीरस्य आवश्यकतासु सक्रियरूपेण अनुकूलतां प्राप्तुं साहाय्यं करोति।

एतानि तापमानस्य युक्तयः मनसि कृत्वा भवान् स्वस्य आरामं वर्धयितुं, स्वस्य स्वास्थ्यस्य रक्षणं कर्तुं, अपि च स्वस्य जीवनं दीर्घं कर्तुं शक्नोति । दैनन्दिन-अभ्यासेषु लघु-परिवर्तनेन स्वास्थ्य-लाभाः महत्त्वपूर्णाः भवितुम् अर्हन्ति ।


 तापमान निगरानी 1 .

स्वस्थजीवनस्य कृते अस्मान् सम्पर्कयन्तु
 सं.365, वुझौ रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन

 सं.502, शुण्डा रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन
 

त्वरित लिंक 1 .

WhatsApp अस्मान् .

यूरोप बाजारः माइक ताओ . 
+८६-=== ४== २.
एशिया एवं अफ्रीका बाजार: एरिक यू . 
+86-=====
उत्तर अमेरिका बाजार: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया बाजार: Freddy प्रशंसक 
+८६-======
अन्त्यप्रयोक्तृसेवा: . डोरिस.== = == 1 .
सन्देशं त्यजन्तु .
स्पर्श में रखें .
प्रतिलिपि अधिकार © 2023 जॉयटेक् स्वास्थ्यसेवा। सर्वाधिकार सुरक्षित।   साइटमैप  | प्रौद्योगिकी by . Leadong.com .