अस्माकं अन्तिमे लेखे 2 nd द्वारा . जून, वयं विषये चर्चां कृतवन्तः। गर्भवतीनां कृते सामान्यरक्तचापस्य परिधिः . अद्य वयं वदामः यत् यदा गर्भिणीः अस्थिराः रक्तचापः भवन्ति तदा वयं किं कुर्मः इति।
यदि गर्भिणीः रक्तचापः अस्थिरः भवति तर्हि गर्भिणीः किं कुर्वन्ति ?
किं रक्तचापस्य कदाचित् उच्चं कदाचित् च नीचं भवति इति सामान्यम् अस्ति वा?
विशेषज्ञाः अस्मान् वदन्ति यत् गर्भावस्थायां शारीरिककारणात् रक्तचापः किञ्चित् वर्धते। मध्यमपदे रक्तचापः न्यूनीभवति, विलम्बेन च, तत् सामान्यं गमिष्यति । सम्पूर्णे गर्भधारणे रक्तचापः किञ्चित्पर्यन्तं उतार-चढावः भविष्यति ।
अवश्यं, एते परिवर्तनानि सामान्यतया निश्चितपरिधिमध्ये सन्ति तथा च प्रत्येकस्य व्यक्तिस्य भौतिकस्थितेः आधारेण भिन्नाः भवन्ति । गर्भवतीः मातरः अधिकसूचनार्थं वैद्यस्य परामर्शं कर्तुं शक्नुवन्ति।
अस्मात् द्रष्टुं शक्यते यत् गर्भिणीनां रक्तचापः एकस्य निश्चितस्य परिधिस्य अन्तः उतार-चढावः भवितुम् अर्हति, यत् अत्यन्तं सामान्यम् अस्ति । गर्भवतीनां मातृणां चिन्तायाः आवश्यकता नास्ति। इसके अितिरक्त, चक्कर एवं फुलानता भी लक्षण हैं जो कुछ गर्भिणी अनुभव रखते हैं, जो गर्भावस्था या अस्थायी हाइपोक्सिया के दौरान रक्ताल्पता हो सकती हैं।
यदा गर्भवतीः मातरः पश्यन्ति यत् गृहे तेषां रक्तचापः सम्यक् नास्ति, अथवा सहसा तेषां उच्चरक्तचापस्य वा हाइपोटेंशनस्य वा लक्षणं भवति तदा ते प्रथमं विस्तृतपरीक्षायै चिकित्सालयं गन्तुं शक्नुवन्ति अत्यधिकं चिन्ता न कुर्वन्तु। वैद्यः सर्वं व्याख्याय तान् कथं चिकित्सां कर्तुं वक्ष्यति।
गर्भिणीषु उच्चरक्तचापस्य किं कर्तव्यम् ?
उच्चरक्तचापयुक्ताः गर्भिण्यः गर्भिणीनां, भ्रूणस्य च जीवनसुरक्षां प्रत्यक्षतया संकटं जनयितुं शक्नुवन्ति, विशेषतः प्रसवकाले । अतः, गर्भाशयस्य उच्चरक्तचापस्य परिहारः एव प्रत्येकः गर्भिणी माता आशां करोति, परन्तु यदि वयं आकस्मिकतया तत् प्राप्नुमः तर्हि अस्माभिः किं कर्तव्यम्?
प्रथमं तु समये चिकित्सा-अवधानं अन्वेष्टव्यम् । चिकित्सकः गर्भिणी-स्त्री-विशिष्ट-स्थितेः आधारेण सर्वोत्तम-उपचार-योजनां निर्धारयति । यदि पूर्वं ज्ञातं भवति तथा च समये एव उपचारः भवति तर्हि गर्भिणी-भ्रूणस्य उच्चरक्तचापस्य हानिं न्यूनीकर्तुं शक्नोति ।
द्वितीयं, आहारस्य विषये ध्यानं दातुं महत्त्वपूर्णम् अस्ति। यद्यपि गर्भवतीः मातरः पोषणस्य सन्तुलनस्य विषये ध्यानं दातव्याः, तथापि ते उच्च-कैलोरी-उच्च-वसायुक्त-भोजनं न खादितुम् अधिकं ध्यानं दातव्याः, तथा च भोजनं न कुर्वन्तु एते उच्चरक्तचापं प्रति नेतुम् अत्यन्तं प्रत्यक्षं कारकं भवन्ति ।
यदि गर्भिणीः पूर्वमेव उच्चरक्तचापेन पीडिताः सन्ति तर्हि एतेषु विषयेषु ध्यानं दातुं अधिकं महत्त्वपूर्णं भवति, यतः गर्भिणीनां विश्रामार्थं अधिकसमयस्य आवश्यकता भवेत्, यत् शरीरस्य आवश्यककैलोरीषु न्यूनतां जनयितुं शक्नोति अस्मिन् समये उच्च-कैलोरी-भोजनस्य सेवनेन निःसंदेहं अग्नि-उपरि ईंधनं योजयति ।
इसके अितिरक्त, उच्चरक्तचापयुक्त गर्भिणियों को अत्यधिक लवण सामग्री वाले आहारों को बचत करना चादहए और उच्च-गुणवत्ता वाला प्रोटीनयुक्त अिधक आहार पदार्थों को खाना चाहिए।
अपरपक्षे, गर्भधारणयुक्तानां गर्भिणीनां कृते गर्भधारणस्य उच्चरक्तचापस्य वामभागे शयनं कर्तुं ध्यानं दातव्यं, यस्य प्रभावः उत्तमः मूत्रवर्धकः भवति तथा च प्लेसेंटलकार्यं सुधारयितुं शक्नोति तथा च वर्तनीपाटस्य हाइपोक्सियायाः सम्यक् भवति
यदि गर्भिणीनां गर्भवतीनां गर्भधारणस्य उच्चरक्तचापस्य औषधेन चिकित्सायाः आवश्यकता भवति तर्हि समग्रचिकित्साप्रक्रियायाः अनुवर्तनं चिकित्सकेन करणीयम् यत् प्रतिकूलपरिणामाः न भवेयुः
गर्भवतीः स्त्रियः हाइपोटेंशनेन किं कुर्वन्ति ?
गर्भिणीषु हाइपोटेंशनस्य मुख्यकारणद्वयं भवति, एकः गर्भिणीषु रक्ताल्पता वा अन्यरोगाणां कारणेन, अपरः अशुद्धसुप्तमुद्रायाः कारणात् अस्ति यदि पूर्वम् अस्ति तर्हि वैद्यस्य सल्लाहस्य अनुसरणं कृत्वा चिकित्सकस्य चिकित्सायाः सह सक्रियरूपेण सहकार्यं कर्तुं आवश्यकम्; यदि उत्तरम् अस्ति, तर्हि आहारस्य व्यवस्थापनं कुर्वन् प्रवणस्थानं परिवर्तयति चेत् पर्याप्तम् अस्ति ।
सामान्यतया, गर्भवतीः मातरः ये गर्भधारणानन्तरं स्वपृष्ठे शयनं कर्तुं अभ्यस्ताः सन्ति, ते 'माइलपोन्सिन् सिण्ड्रोमस्य सुपिनस्थाने ' प्रति प्रवणाः भवन्ति यदि किमपि कारणेन हाइपोटेंशनं भवति तर्हि गर्भिणीमातृभिः स्वस्य आहारस्य युक्तिपूर्वकं व्यवस्थापनं करणीयम्, पोषणपूरकं प्रति ध्यानं दत्तव्यम्, उच्चलवणसामग्रीयुक्तं किञ्चित् भोजनं खादितव्यं च तदतिरिक्तं भवन्तः अधिकं जलं पिबितुं शक्नुवन्ति तथा च केषुचित् एरोबिक-व्यायामेषु भागं ग्रहीतुं शक्नुवन्ति ।
यदि गर्भवतीः मातरः हाइपोटेंशनेन पीडिताः सन्ति तर्हि ते प्रायः अन्धकारं खादितुं शक्नुवन्ति यत् ते स्वस्य रक्तचापं वर्धयितुं शक्नुवन्ति । ते पोषणं वर्धयितुं स्वस्य रक्तचापं च समायोजयितुं केचन तिथयः, रक्तबीजाः इत्यादयः अपि खादितुं शक्नुवन्ति । रक्तचापः न्यूनः भवति चेत् शिशिरखरबूजः अजवाइनः इत्यादीनां खाद्यानां सेवनं परिहरन्तु ।
यदि रक्ताल्पताकारणात् हाइपोटेंशनं भवति तर्हि भवन्तः अधिकं भोजनं खादितुम् अपि आवश्यकं यत् रक्ताभिमुखी कच्चा पदार्थं, यथा मत्स्यं, अण्डानि, ताम्बूलानि इत्यादीनि, रक्ताल्पतासु सुधारं कर्तुं, येन रक्तचापः पुनः उत्तिष्ठति।
ज्ञातव्यं यत् एकदा गर्भिणी न्यूनरक्तचापस्य कारणेन आघातं अनुभवति तदा सा तत्क्षणमेव उद्धारार्थं चिकित्सालयं प्रेषणीया, रक्तचापं वर्धयितुं, सक्रियं प्रभावी च उपचारं प्राप्तुं अर्हति
गर्भवती माता, विशेषतः उच्चरक्तचापयुक्तानां वा न्यूनरक्तस्य प्राणवायुयुक्तानां कृते, भवन्तः एकं सज्जीकरणं कुर्वन्तु गृहे SphygManemeter गृहे स्थितं भवतः रक्तचापस्य निरीक्षणं कृत्वा स्वस्य सेलफोनेन सह अभिलेखयन्तु। भवतः शारीरिकस्थितेः आकलनार्थं चिकित्सकानाम् कृते अभिलेखिताः आँकडा: सहायकाः भविष्यन्ति।