ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » उद्योग समाचार » विमानस्थानक-परीक्षणेन कोरोना-प्रसारः किमर्थं न स्थगितः |विज्ञानम्‌

विमानस्थानकस्य परीक्षणेन कोरोना-प्रसारः किमर्थं न स्थगितः |विज्ञानम्‌

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2020-03-14 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook shareing बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

इन्डोनेशियादेशस्य आचेहबेसरनगरस्य सुल्तान-इस्कन्दर-मुडा-अन्तर्राष्ट्रीयविमानस्थानकस्य आगमनस्थानके 27 जनवरी दिनाङ्के एकः यात्रिकः ज्वरस्य लक्षणानाम् स्कैनिङ्गं करोति।

यदि भवान् विगत २ मासेषु अन्तर्राष्ट्रीययात्राम् अकरोत् तर्हि भवान् तान् सम्मुखीकृतवान् स्यात्: स्वास्थ्याधिकारिणः संक्षेपेण भवतः ललाटे थर्मामीटर् बन्दुकं दर्शयन्ति अथवा भवतः कासस्य लक्षणं वा श्वसनस्य कष्टस्य वा लक्षणं पश्यन् गच्छन्ति इति पश्यन्ति।अधुना बहवः देशाः आगच्छन्तः प्रस्थायन्तः च विमानयात्रिकाः पश्यन्ति ये वायरसरोगेण COVID-19 इत्यनेन पीडिताः भवितुम् अर्हन्ति;केषुचित् यात्रिकाणां स्वास्थ्यघोषणापत्राणि भर्तव्यं भवति।(केचन अपि केवलं तेषां प्रतिबन्धं वा निरोधं वा कुर्वन्ति ये अधुना प्रकोपस्य उष्णस्थानेषु सन्ति।)

निर्गमन-प्रवेश-परीक्षणं आश्वासनप्रदं दृश्यते, परन्तु अन्य-रोगाणां अनुभवः दर्शयति यत् परीक्षकाणां कृते संक्रमित-यात्रिकाणां पत्ताङ्गीकरणं अत्यन्तं दुर्लभम् अस्तिअधुना गतसप्ताहे एव अष्टौ यात्रिकाः येषां पश्चात् कोविड्-१९-रोगस्य परीक्षणं सकारात्मकं जातम्, ते इटलीदेशात् शाङ्घाईनगरम् आगत्य विमानस्थानकस्य परीक्षकान् अप्रत्यक्षतया उत्तीर्णाः अभवन्, उदाहरणार्थम्।तथा च यदि स्क्रीनर्-जनाः नैमित्तिकं प्रकरणं पश्यन्ति चेदपि तस्य प्रकोपस्य क्रमे प्रायः कोऽपि प्रभावः न भवति ।

'अन्ततः यात्रिकाणां संक्रमणं ग्रहीतुं उद्दिश्य उपायाः केवलं स्थानीयमहामारीयाः विलम्बं करिष्यन्ति, तस्याः निवारणं न करिष्यन्ति,' इति हाङ्गकाङ्गविश्वविद्यालयस्य महामारीविज्ञानी बेन् काउलिंग् वदति।सः अन्ये च वदन्ति यत् प्रायः कश्चन सर्वकारः कार्यवाही करोति इति दर्शयितुं स्क्रीनिंग् संस्थाप्यते, यद्यपि प्रभावः सीमान्तः अस्ति।

तथापि तस्य लाभः भवितुम् अर्हति इति शोधकर्तारः वदन्ति ।विमानं आरुह्य यात्रिकाणां मूल्याङ्कनं, प्रश्नोत्तरं च करणं-निर्गमन-परीक्षणं-केचन रोगिणः अथवा विषाणु-संपर्किताः आसन्, तेषां यात्रां निवारयितुं शक्यते ।गन्तव्यविमानस्थानके आगमनसमये क्रियमाणः प्रवेशपरीक्षणः सम्पर्कसूचनाः एकत्रितुं अवसरः भवितुम् अर्हति यत् यदि विमानयानस्य समये संक्रमणं प्रसृतं इति ज्ञायते तर्हि उपयोगी भवति तथा च यात्रिकाणां कृते मार्गदर्शनं दातुं यत् यदि ते रोगी भवन्ति तर्हि किं कर्तव्यम् इति।

अस्मिन् एव सप्ताहे कोरोनावायरसप्रतिक्रियायाः नेतृत्वं कुर्वन् अमेरिकी उपराष्ट्रपतिः माइक पेन्सः इटलीतः दक्षिणकोरियादेशात् अमेरिकादेशं प्रति प्रत्यक्षविमानयानेषु 'शतप्रतिशतम् स्क्रीनिंग्' इति प्रतिज्ञां कृतवान्।कालमेव केवलं १४३ नूतनानां प्रकरणानाम् सूचनां दत्तवान् चीनदेशः 'महामारीभिः पीडितानां प्रासंगिकक्षेत्रैः सह निर्गमनप्रवेशपरीक्षणं संस्थापयितुं अन्तर्राष्ट्रीयस्तरं सहकार्यं करिष्यति' इति चीनस्य राष्ट्रियप्रवासप्रशासनस्य अधिकारी लियू हैताओ १ मार्च दिनाङ्के बीजिंगनगरे पत्रकारसम्मेलने अवदत्, राज्यप्रसारकस्य सीसीटीवी इत्यस्य अनुसारम्।

विश्वे अद्यावधि विश्वे कति कोविड्-१९-प्रकरणानाम् अन्वेषणं कृतम् इति अस्पष्टम् अस्ति ।न्यूनातिन्यूनम् एकः न्यूजीलैण्डदेशीयः चीनदेशस्य वुहानतः निष्कासनविमानयाने आरुह्य स्वास्थ्यपरीक्षायां असफलः अभवत् इति न्यूजीलैण्ड् हेराल्ड् इति पत्रिकायाः ​​समाचारः।अमेरिकादेशः अमेरिकीनागरिकाणां, स्थायीनिवासिनां, तेषां परिवारानां च प्रवेशपरीक्षां प्रारब्धवान् ये पूर्व १४ दिवसेषु चीनदेशे आसन् ११ विमानस्थानकेषु २ फरवरी दिनाङ्के।(अन्यः कोऽपि यः तस्मिन् काले चीनदेशे आसीत् सः देशे प्रवेशं कर्तुं न शक्नोति ।) फेब्रुवरी-मासस्य २३ दिनाङ्कपर्यन्तं ४६,०१६ विमानयात्रिकाणां परीक्षणं कृतम् आसीत्;केवलं एकस्य सकारात्मकपरीक्षणं कृत्वा चिकित्सायै पृथक्कृतः इति अमेरिकीरोगनियन्त्रणनिवारणकेन्द्रस्य (CDC) २४ फरवरीदिनाङ्कस्य प्रतिवेदने उक्तम् ।तत् स्पष्टतया अमेरिकादेशे कोरोनाविषाणुस्य प्रसारं न स्थगितवान्, यस्मिन् अद्य प्रातः यावत् ९९ पुष्टाः प्रकरणाः सन्ति इति सीडीसी-अनुसारं, तदतिरिक्तं वुहानतः प्रत्यागतानां जनानां मध्ये ४९ अधिकाः, जापानस्य योकोहामा-नगरे डायमण्ड्-प्रिन्सेस्-क्रूज-जहाजात् च।

संक्रमिताः जनाः जालद्वारा स्खलितुं शक्नुवन्ति इति अनेके उपायाः सन्ति ।थर्मल स्कैनर्, हस्तगत थर्मामीटर् च परिपूर्णाः न सन्ति ।सर्वाधिकं दोषः अस्ति यत् ते त्वक्-तापमानं मापयन्ति, यत् कोर-शरीर-तापमानात् अधिकं वा न्यूनं वा भवितुम् अर्हति, यत् ज्वरानाम् प्रमुखं मेट्रिकम् अस्ति ।यूरोपीयसङ्घस्य स्वास्थ्यकार्यक्रमस्य अनुसारं एते यन्त्राणि मिथ्या सकारात्मकानि अपि च मिथ्या नकारात्मकानि च उत्पादयन्ति ।(स्कैनर्-द्वारा ज्वरयुक्ताः इति ध्वजाङ्किताः यात्रिकाः सामान्यतया गौण-परीक्षणं गच्छन्ति यत्र मौखिक-कर्ण-गुल्फ-तापमापकानाम् उपयोगः व्यक्तिस्य तापमानस्य पुष्ट्यर्थं भवति ।)

यात्रिकाः ज्वरनिवारकौषधानि अपि सेवितुं शक्नुवन्ति अथवा स्वलक्षणं कुत्र गतवन्तः इति विषये मृषा वक्तुं शक्नुवन्ति ।सर्वाधिकं महत्त्वपूर्णं यत्, संक्रमिताः जनाः अद्यापि स्वस्य ऊष्मायनपदे एव सन्ति-अर्थात् तेषां लक्षणं नास्ति-प्रायः गम्यन्ते ।कोविड्-१९ कृते सा अवधिः २ तः १४ दिवसपर्यन्तं कुत्रापि भवितुम् अर्हति ।

इटलीदेशस्य बर्गामोनगरस्य एकस्मिन् भोजनालये सर्वे कर्मचारीः अष्टौ चीनीयनागरिकाः २७, २९ फेब्रुवरी दिनाङ्के शङ्घाईपुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तवन्तः, ततः परं चीनदेशे एव विमानस्थानकस्य प्रदर्शनस्य विफलतायाः एकं नाटकीयं उदाहरणं क्रीडितम् इति स्थानीयमाध्यमाः तथा च शङ्घाई-सीमायां स्थितस्य झेजियांग-प्रान्तस्य नगरस्य लिशुई-नगरस्य स्वास्थ्य-परिवार-नियोजन-समित्याः संक्षिप्त-घोषणानि च।

पुडोङ्ग् जनवरीमासे अन्ते 'noncontact thermal imaging' इत्यस्य उपयोगेन सर्वेषां आगच्छन्तानाम् यात्रिकाणां ज्वरस्य स्कैनिङ्गं कर्तुं नीतिः अस्ति;तत्र यात्रिकाणां आगमनसमये स्वस्य स्वास्थ्यस्य स्थितिः अपि सूचयितुं आवश्यकम् अस्ति ।अष्टसु भोजनालयकर्मचारिषु कस्यापि लक्षणं आसीत् वा, अथवा ते तत् प्रतिवेदनं कथं सम्पादितवन्तः इति अस्पष्टम्।परन्तु तेषां गृहनगरं लिशुइ-नगरं प्रति चार्टर्ड्-कार-वाहनानि नीत्वा एकः यात्रिकः रोगी अभवत्;तस्याः कोविड्-१९ जनयति इति वायरसः SARS-CoV-2 इति परीक्षणं १ मार्च दिनाङ्के सकारात्मकं जातम् ।परदिने शेषसप्तजनानाम् अपि परीक्षणं सकारात्मकं जातम् ।ते १ सप्ताहे प्रथमवारं झेजियाङ्गप्रान्ते पुष्टिः अभवन् ।

अन्ततः यात्रिकाणां संक्रमणं ग्रहीतुं उद्दिश्य उपायाः केवलं स्थानीयमहामारीयाः विलम्बं करिष्यन्ति न तु तस्याः निवारणं करिष्यन्ति।

पूर्वानुभवः अपि बहु आत्मविश्वासं न प्रवर्तयति।अन्तर्राष्ट्रीयपर्यावरणसंशोधनजनस्वास्थ्यपत्रे २०१९ तमे वर्षे समीक्षायां शोधकर्तारः विगत १५ वर्षेषु प्रकाशितानां संक्रामकरोगपरीक्षणविषये ११४ वैज्ञानिकपत्राणां प्रतिवेदनानां च परीक्षणं कृतवन्तःअधिकांशः आँकडा इबोला इति गम्भीरस्य वायरलरोगस्य विषये अस्ति यस्य ऊष्मायनकालः २ दिवसेभ्यः ३ सप्ताहेभ्यः कुत्रापि भवति ।अगस्त २०१४ तः जनवरी २०१६ पर्यन्तं समीक्षायां ज्ञातं यत् गिनी, लाइबेरिया, सियरा लियोन् च देशेषु विमानयानेषु आरुह्य पूर्वं परीक्षितानां ३,००,००० यात्रिकाणां मध्ये एकः अपि इबोला-प्रकरणः न ज्ञातः, येषु सर्वेषु बृहत् इबोला-महामारीः आसन्परन्तु चत्वारः संक्रमिताः यात्रिकाः निर्गमनपरीक्षाद्वारा स्खलिताः यतः तेषां लक्षणं अद्यापि नासीत्।

अद्यापि निर्गमनपरीक्षणेन अप्रभावितदेशानां रक्षणार्थं उपायाः क्रियन्ते इति दर्शयित्वा अधिककठोरयात्राप्रतिबन्धानां शिरः कर्तुं साहाय्यं कृतम् स्यात् इति थेसालीविश्वविद्यालयस्य क्रिस्टोस् हाड्जिच्रिस्टोडौलू, वर्वरा मौचटौरी च सहकारिभिः लेखकेन पत्रे उक्तम्।तेषां निर्गमन-परीक्षणस्य सम्मुखीभवति इति ज्ञात्वा इबोला-रोगेण सम्पर्कं प्राप्ताः केचन जनाः अपि यात्रायाः प्रयासं कर्तुं अपि निरुद्धाः अभवन् ।

यात्रायाः परे अन्ते प्रदर्शनं किम् ?ताइवान, सिङ्गापुर, आस्ट्रेलिया, कनाडादेशाः सर्वेऽपि २००२–०३ तमे वर्षे प्रकोपस्य समये कोविड्-१९ इत्यस्य सदृशस्य, कोरोनावायरसस्य कारणेन अपि भवितुं शक्नुवन्तः गम्भीर-तीव्र-श्वसन-लक्षणस्य (SARS) प्रवेश-परीक्षणं कार्यान्वितवन्तःन कश्चित् कस्यापि रोगिणः अवरुद्धवान्।परन्तु यावत् परीक्षणं आरब्धम् तावत् प्रकोपः बहुधा नियन्त्रितः आसीत्, सार्स्-रोगस्य प्रवर्तनं निवारयितुं च अतीव विलम्बः अभवत् : चतुर्णां देशानाम् अथवा प्रदेशानां पूर्वमेव प्रकरणाः आसन्२०१४–१६ इबोला-महामारी-काले पञ्च देशाः आगच्छन्तः यात्रिकान् लक्षणानाम् विषये, रोगिणां सम्भाव्यसंपर्कस्य विषये च पृष्टवन्तः, ज्वरस्य जाँचं च कृतवन्तः ।ते अपि एकं प्रकरणं न प्राप्नुवन्।परन्तु द्वौ संक्रमितौ, लक्षणरहितौ यात्रिकौ प्रवेशपरीक्षाद्वारा स्खलितवन्तौ, एकः अमेरिकादेशे, एकः संयुक्तराज्ये च ।

चीन-जापान-देशयोः २००९ तमे वर्षे एच्.१.एन्.१ इन्फ्लूएन्जा-महामारी-काले व्यापक-प्रवेश-परीक्षण-कार्यक्रमाः स्थापिताः, परन्तु अध्ययनेन ज्ञातं यत्-परीक्षणेन वास्तवतः वायरसेन संक्रमितानां लघु-अंशाः गृहीताः तथा च उभयदेशेषु तथापि महत्त्वपूर्णाः प्रकोपाः अभवन् इति दलस्य समीक्षायां ज्ञायतेसंक्रमितयात्रिकाणां पत्ताङ्गीकरणे प्रवेशपरीक्षणं 'अप्रभावी' इति हड्जिच्रिस्टोडौलू, मौचटौरी च विज्ञानं ज्ञापयन्ति।अन्ते गम्भीरसंक्रामकरोगयुक्ताः यात्रिकाः विमानस्थानकेषु गृहीतुं न अपितु चिकित्सालयेषु, चिकित्सालये, चिकित्सककार्यालयेषु च आगच्छन्ति ।तथा च परीक्षणं महत्त्वपूर्णम् अस्ति : कनाडादेशेन स्वस्य सार्स-प्रवेश-परीक्षणार्थं अनुमानतः ५.७ मिलियन-डॉलर्-रूप्यकाणि व्ययितानि, तथा च आस्ट्रेलिया-देशेन २००९ तमे वर्षे प्रति-ज्ञात-एच्.१.एन.

प्रत्येकं संक्रामकरोगः भिन्नरूपेण व्यवहारं करोति, परन्तु सार्स-महामारी-फ्लू-रोगस्य अपेक्षया विमानस्थानक-परीक्षणं कोविड्-१९-रोगस्य अधिकं प्रभावी भविष्यति इति एतयोः युगलयोः अपेक्षा नास्ति ।तथा च प्रकोपस्य क्रमे महत्त्वपूर्णः प्रभावः भवितुं असम्भाव्यम् इति काउलिंग् वदति।

अद्यतनद्वयं मॉडलिंग् अध्ययनं स्क्रीनिंग् अपि प्रश्ने आह्वयति।यूरोपीयरोगनिवारणनियन्त्रणकेन्द्रस्य शोधकर्तारः निष्कर्षं गतवन्तः यत् कोविड्-१९-रोगेण संक्रमितानां, प्रभावितानां चीननगरेभ्यः गच्छन्तः च प्रायः ७५% यात्रिकाः प्रवेशपरीक्षणेन न ज्ञास्यन्ति।लण्डन् स्कूल् आफ् हाइजीन् एण्ड् ट्रॉपिकल मेडिसिन् इत्यस्य समूहस्य अध्ययनेन निष्कर्षः कृतः यत् निर्गमनप्रवेशपरीक्षणेन 'संक्रमितयात्रिकाणां नूतनदेशेषु वा क्षेत्रेषु वा गमनं निवारयितुं असम्भाव्यम् यत्र ते स्थानीयसंक्रमणं बीजं दातुं शक्नुवन्ति।\

तथापि ये देशाः स्क्रीनिंग् स्वीकुर्वन्ति, तेषां कृते विश्वस्वास्थ्यसङ्गठनं केवलं थर्मामीटर्-बन्दूकं धारयितुं विषयः नास्ति इति बोधयति ।निर्गमन-परीक्षणस्य आरम्भः तापमानस्य लक्षणस्य च जाँचः भवति तथा च उच्च-जोखिम-संपर्कस्य सम्भाव्य-संपर्कस्य कृते यात्रिकाणां साक्षात्कारः करणीयः ।लक्षणयुक्तानां यात्रिकाणां कृते अग्रे चिकित्सापरीक्षा, परीक्षणं च करणीयम्, पुष्टिकृतानां प्रकरणानाम् एकान्तवासं चिकित्सां च करणीयम् ।

प्रवेशपरीक्षणं विगतसप्ताहेषु रोगीनां स्थलस्य विषये आँकडानां संग्रहणेन सह युग्मितं भवितुमर्हति यत् पश्चात् तेषां सम्पर्कस्य अनुसन्धानं कर्तुं साहाय्यं कर्तुं शक्नोति।यात्रिकाणां रोगजागरूकतां वर्धयितुं सूचनाः अपि दातव्याः, उत्तमव्यक्तिस्वच्छतायाः अभ्यासं कर्तुं च प्रोत्साहितव्याः इति ड्यूककुन्शानविश्वविद्यालयस्य महामारीविज्ञानी बेन्जामिन एण्डर्सन् वदति।

२०२० अमेरिकन एसोसिएशन फॉर द एडवांसमेण्ट् आफ् साइंस।सर्वाधिकारः सुरक्षितः।एएएएस HINARI, AGORA, OARE, CHORUS, CLOCKSS, CrossRef तथा COUNTER इत्येतयोः भागीदारः अस्ति ।

स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com