कासस्य कासः संक्रमणानन्तरं प्रायः अनुभवितः असहजः लक्षणः अस्ति । अतः, वयं कथं एकं निरन्तरं कासम् शान्तं कर्तुं शक्नुमः ?
वयं किमर्थं कासयामः इति अवगमनम् .
कासस्य प्राकृतिकं प्रतिबिम्बं भवति यत् यदा किमपि भवतः कण्ठं सिञ्चति, यथा धूलिः वा उत्तरनासिका-ड्रिप् च भवति तदा भवति । भवतः फुफ्फुसानां, वायुपाइपस्य च स्वच्छतां कर्तुं अपि साहाय्यं करोति । परन्तु नित्यं कासेन ऊर्ध्ववायुमार्गेषु आस्तरणं कुर्वतां कोशिकानां शोथः भवति । यद्यपि बहवः कासाः, शीत-फ्लू-इत्यादीनां इव, केचन स्वयमेव समाधानं करिष्यन्ति, केचन लक्षित-उपचारस्य आवश्यकतां विद्यमानानाम् अधिक-गम्भीर-चिकित्सा-स्थितिभिः सह सम्बद्धाः भवितुम् अर्हन्ति कारणं यथापि भवतु, असुविधायाः निवारणस्य उपायाः सन्ति ।
कासस्य कृते प्रभावी उपायाः .
stay hydrated : उष्णजलं पिबन् कासस्य शान्तीकरणार्थं सरलं तथापि प्रभावी उपायम् अस्ति। स्वयमेव जलयुक्तं स्थापनं, शीतल-मिस्ट्-आर्द्रता-यंत्रस्य उपयोगेन, अथवा वाष्पीकरण-यंत्रस्य उपयोगेन सिञ्चित-कण्ठं शान्तं कर्तुं, श्लेष्मं शिथिलं च कर्तुं साहाय्यं कर्तुं शक्यते ।
शय्यायाः पूर्वं मधु : शोधं दर्शयति यत् शयनावसरे पूर्वं मधुस्य चम्मचम् एकः कासः शमयितुं शक्नोति। तथापि १२ मासाभ्यन्तरे बालकानां मधुं न दातव्यम्।
ओवर-द-काउण्टर-समाधानम् : भवान् ओवर-द-काउण्टर-उपायानां विषये विचारं कर्तुं शक्नोति यत्र एलो अथवा मेन्होल् इत्यादीनि शांत-सामग्रीः सन्ति ।
पारम्परिक चीनी चिकित्सा : टीसीएम भोजनस्य चिकित्सागुणेषु बलं ददाति। यथा, 'उष्ण' कासस्य कृते नाशपाती-लोक्वाट्-इत्यादीनि अनुशंसितानि सन्ति, यदा तु क्वाथितः भूरेण शर्करा-जलेन सह क्वाथः 'शीत'-कासस्य कृते प्रभावी भवति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . पाश्चात्यचिकित्सायां 4 वर्षाणाम् अधः बालकानां कृते कास-शीत-औषधानि न दातव्यानि इति सल्लाहः दत्तः, परन्तु एते खाद्य-उपायाः सौम्य-विकल्पं दातुं शक्नुवन्ति |.
भवतः स्वास्थ्यस्य निरीक्षणं कुर्वन्तु .
it's important to . गृहे स्वस्य शरीरस्य तापमानस्य निरीक्षणं कुर्वन्तु . यदि भवतः कासः ज्वरेन वा श्वसनस्य लघुतायाः वा सह अस्ति तर्हि चिकित्सकीयपरामर्शं शीघ्रमेव अन्वेष्टुम् अर्हति ।
निवारण एवं देखभाल 1 .
अध्ययनं अधिकाधिकं दर्शयति यत् शिशिरे वायरलसंक्रमणं अधिकं प्रचलितं भवति। शीतानां, फ्लू-देशानां च कासाः सामान्यतया स्वयमेव समाधानं कुर्वन्ति, तथापि उष्णं स्थापयितुं आवश्यकं भवति तथा च एतानि संक्रमणानि परिहरितुं भवतः दैनन्दिनजीवने निवारक-उपायानां ग्रहणं आवश्यकम् अस्ति
जॉयटेक् स्वास्थ्यसेवा एकः ISO MDSAP तथा BSCI-अनुमोदितः निर्माता अस्ति, यत् भवतः स्वास्थ्यस्य कल्याणस्य च कृते उच्चगुणवत्तायुक्तानि चिकित्सायन्त्राणि उत्पादयति। अत्र अस्माकं सम्पूर्णं उत्पादसूचीं अन्वेष्टुम्।