ई-मेल : १. == == 1 .
Please Choose Your Language
उत्पाद 页面 .
गृहम्‌ » समाचारं » दैनिक समाचार एवं स्वस्थ युक्तियाँ . कासस्य प्रबन्धनम् : युक्तयः अन्वेषणं

कासस्य प्रबन्धनम् : युक्तयः अन्वेषणं च

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2022-12-09 मूल: क्षेत्र

जिज्ञासा 1 .

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
This Sharing बटन साझा करें .

कासस्य कासः संक्रमणानन्तरं प्रायः अनुभवितः असहजः लक्षणः अस्ति । अतः, वयं कथं एकं निरन्तरं कासम् शान्तं कर्तुं शक्नुमः ?

वयं किमर्थं कासयामः इति अवगमनम् .

कासस्य प्राकृतिकं प्रतिबिम्बं भवति यत् यदा किमपि भवतः कण्ठं सिञ्चति, यथा धूलिः वा उत्तरनासिका-ड्रिप् च भवति तदा भवति । भवतः फुफ्फुसानां, वायुपाइपस्य च स्वच्छतां कर्तुं अपि साहाय्यं करोति । परन्तु नित्यं कासेन ऊर्ध्ववायुमार्गेषु आस्तरणं कुर्वतां कोशिकानां शोथः भवति । यद्यपि बहवः कासाः, शीत-फ्लू-इत्यादीनां इव, केचन स्वयमेव समाधानं करिष्यन्ति, केचन लक्षित-उपचारस्य आवश्यकतां विद्यमानानाम् अधिक-गम्भीर-चिकित्सा-स्थितिभिः सह सम्बद्धाः भवितुम् अर्हन्ति कारणं यथापि भवतु, असुविधायाः निवारणस्य उपायाः सन्ति ।

कासस्य कृते प्रभावी उपायाः .

  • stay hydrated : उष्णजलं पिबन् कासस्य शान्तीकरणार्थं सरलं तथापि प्रभावी उपायम् अस्ति। स्वयमेव जलयुक्तं स्थापनं, शीतल-मिस्ट्-आर्द्रता-यंत्रस्य उपयोगेन, अथवा वाष्पीकरण-यंत्रस्य उपयोगेन सिञ्चित-कण्ठं शान्तं कर्तुं, श्लेष्मं शिथिलं च कर्तुं साहाय्यं कर्तुं शक्यते ।

  • शय्यायाः पूर्वं मधु : शोधं दर्शयति यत् शयनावसरे पूर्वं मधुस्य चम्मचम् एकः कासः शमयितुं शक्नोति। तथापि १२ मासाभ्यन्तरे बालकानां मधुं न दातव्यम्।

  • ओवर-द-काउण्टर-समाधानम् : भवान् ओवर-द-काउण्टर-उपायानां विषये विचारं कर्तुं शक्नोति यत्र एलो अथवा मेन्होल् इत्यादीनि शांत-सामग्रीः सन्ति ।

  • पारम्परिक चीनी चिकित्सा : टीसीएम भोजनस्य चिकित्सागुणेषु बलं ददाति। यथा, 'उष्ण' कासस्य कृते नाशपाती-लोक्वाट्-इत्यादीनि अनुशंसितानि सन्ति, यदा तु क्वाथितः भूरेण शर्करा-जलेन सह क्वाथः 'शीत'-कासस्य कृते प्रभावी भवति ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . पाश्चात्यचिकित्सायां 4 वर्षाणाम् अधः बालकानां कृते कास-शीत-औषधानि न दातव्यानि इति सल्लाहः दत्तः, परन्तु एते खाद्य-उपायाः सौम्य-विकल्पं दातुं शक्नुवन्ति |.

भवतः स्वास्थ्यस्य निरीक्षणं कुर्वन्तु .

it's important to . गृहे स्वस्य शरीरस्य तापमानस्य निरीक्षणं कुर्वन्तु . यदि भवतः कासः ज्वरेन वा श्वसनस्य लघुतायाः वा सह अस्ति तर्हि चिकित्सकीयपरामर्शं शीघ्रमेव अन्वेष्टुम् अर्हति ।

निवारण एवं देखभाल 1 .

अध्ययनं अधिकाधिकं दर्शयति यत् शिशिरे वायरलसंक्रमणं अधिकं प्रचलितं भवति। शीतानां, फ्लू-देशानां च कासाः सामान्यतया स्वयमेव समाधानं कुर्वन्ति, तथापि उष्णं स्थापयितुं आवश्यकं भवति तथा च एतानि संक्रमणानि परिहरितुं भवतः दैनन्दिनजीवने निवारक-उपायानां ग्रहणं आवश्यकम् अस्ति


जॉयटेक् स्वास्थ्यसेवा एकः ISO MDSAP तथा BSCI-अनुमोदितः निर्माता अस्ति, यत् भवतः स्वास्थ्यस्य कल्याणस्य च कृते उच्चगुणवत्तायुक्तानि चिकित्सायन्त्राणि उत्पादयति। अत्र अस्माकं सम्पूर्णं उत्पादसूचीं अन्वेष्टुम्।


DMT-4333-7 .

 

स्वस्थजीवनस्य कृते अस्मान् सम्पर्कयन्तु

सम्बन्धित समाचार 1 .

सामग्री रिक्त है!

संबंधित उत्पाद 1 .

सामग्री रिक्त है!

 सं.365, वुझौ रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन

 सं.502, शुण्डा रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन
 

त्वरित लिंक 1 .

WhatsApp अस्मान् .

यूरोप बाजारः माइक ताओ . 
+८६-=== ४== २.
एशिया एवं अफ्रीका बाजार: एरिक यू . 
+86-=====
उत्तर अमेरिका बाजार: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया बाजार: Freddy प्रशंसक 
+८६-======
अन्त्यप्रयोक्तृसेवा: . डोरिस.== = == 1 .
सन्देशं त्यजन्तु .
स्पर्श में रखें .
प्रतिलिपि अधिकार © 2023 जॉयटेक् स्वास्थ्यसेवा। सर्वाधिकार सुरक्षित।   साइटमैप  | प्रौद्योगिकी by . Leadong.com .