दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-01-20 मूल: क्षेत्र
महान् शीत-शिशिरस्य समाप्तेः सह, वसन्तस्य पूर्वाभ्यासरूपेण कार्यं करोति।
१५ दिवसेषु वसन्तस्य आरम्भः भविष्यति,
२४ सौरपदानां नूतनचक्रं आरभ्यते!
२१ दिवसेषु वसन्तमहोत्सवः भविष्यति,
वर्षपर्यन्तं भ्रमणस्य यात्रा पुनर्मिलनेन सह समाप्तं भविष्यति।
शिशिरस्य शीतस्य सीमाः सन्ति, उष्णवसन्तस्य च चिह्नानि सन्ति,
गृहं प्रत्यागत्य स्वस्य नियुक्तः समयः अस्ति, महान् शीतः च स्तुतिः योग्यः अस्ति।
महान् शीत, लघु शीत, वायु के बिना ठींकर।
शीतं चरमं प्राप्नोति, महान् शीतः च तस्य सीमां चिह्नयति। अस्मिन् वर्षे महान् शीतलः तस्य नामपर्यन्तं जीवति,
तया सह आनयन् नूतनं शीतलवायुम्, चन्द्रवर्षस्य प्रथमः वायुः कूजति।
शीतस्य रक्षणं कुर्वन्तु, उष्णं कुर्वन्तु, विश्रामं, आहारं च प्रति ध्यानं ददातु
शीतः संकोचनं शासयति; शीतलवायुः QI-रक्तयोः परिसञ्चरणं सम्पूर्णे शरीरे मन्दं करोति, संविधानं दुर्बलं करोति, शीतलवायुभिः आक्रमणं कर्तुं प्रवणतां करोति च एतेन हृदये, एङ्गिना पेक्टोरिस् च रक्तस्थिरस्य भवितुं शक्यते । स्नायु-सन्धिषु QI-रक्तस्य मन्द-प्रसारणेन कण्ठ-कटि-स्कन्ध-जानु-सन्धिषु वेदना वा वेदना वा भवति अतः कटि, उदर, शिरः, सन्धि इत्यादिषु क्षेत्रेषु उष्णं स्थापयितुं विशेषं ध्यानं दातव्यम्—'कृपकीयप्रवृत्तेः उष्णतायाः आवश्यकता भवति।'
शिशिरस्य अल्पाः दिवसाः दीर्घरात्राः च सन्ति, यिनस्य वर्चस्वं, याङ्गस्य गुप्तं उपस्थितिः च अस्ति । दैनन्दिनदिनचर्यासु, सर्वे 'प्रारम्भं कृत्वा विलम्बेन उत्तिष्ठन्तु, सूर्यप्रकाशस्य प्रतीक्षां कुर्वन्ति,' निद्रायाः प्रचुरं परिमाणं सुनिश्चितं कुर्वन्तु।
वर्षस्य अन्ते महान् शीतलः सौरपदः आगच्छति। शीतलवायुः अपि अस्ति चेदपि, वसन्तमहोत्सवस्य स्वागतार्थं जनानां उत्साहं निवारयितुं न शक्नोति । सर्वे युग्मानि क्रीत्वा चन्द्रनववर्षस्य सज्जतां कुर्वन्ति। अस्मिन् काले शरीरे सञ्चिता याङ्ग ऊर्जा चञ्चलभावनाभिः सहजतया विक्षिप्ता, क्षीणा च भवति । समुचित खिंचाव व्यायाम एवं पारंपरिक चीनी चिकित्सा-मार्गदर्शित तकनीक को लगाकर चाख का विस्तार करने, QI को नियंत्रित करने, वृक्क को गरम करना, तथा यांग ऊर्जा का रक्षा कर सकते हैं।
महान् शीतात् वसन्तस्य आरम्भपर्यन्तं संक्रमणं आहारस्य परिवर्तनस्य संकेतं ददाति । ऋतुपरिवर्तनस्य अनुकूलतां कुर्वन्तु तथा च, व्यक्तिगतसंविधानानाम् आधारेण, समुचितरूपेण पूरकं भवति । वसन्तकाले सर्वस्य ऊर्ध्वगाहस्य ऊर्ध्वगाहस्य ऊर्ध्वगाहं कृत्वा सिलेन्ट्रो, हरितप्याज इत्यादीनां उत्थान-विकीर्ण-गुणैः सह मध्यम-मात्रायां खाद्यानि सेवन्ते
शिशिरस्य तीव्रशीतं सहन्ते, वसन्तस्य समृद्धिः च साक्षीभवन्तु। अग्रे यात्रायाः कृते बलं निरन्तरं कुर्मः। एकत्र, वसन्तस्य उष्णतां, पुष्पं च स्वागतं कुर्मः।