जनानां आहारसंरचनायाः महता परिवर्तनात् आरभ्य एतत् भोजनस्य स्वर्गं जातम् अस्ति । भौतिकस्थित्यानुसारं यत् खादितुम् इच्छति तत् तृप्तं कर्तुं शक्यते । अस्य कारणात् सरलं भोजनं क्रमेण जनानां मेजतः दूरं भवति, तदनुरूपं दीर्घकालीनरोगदलं च वर्धमानम् अस्ति ।
उच्चरक्तचापं उदाहरणरूपेण गृह्यताम्, इदं दैनन्दिनजीवने 'दृश्यमानं घातकं' अभवत् । वर्तमान समये उच्चरक्तचापयुक्ताः २० कोटिः अधिकाः रोगिणः सन्ति, प्रायः प्रत्येकं त्रयाणां जनानां मध्ये एकः । प्रौढानां अतिरिक्तं बहवः किशोरवयस्काः बालकाः च उच्चरक्तचापस्य पीडिताः भवन्ति, प्रसारस्य दरः अपि कनिष्ठः कनिष्ठः च भवति ।
अत एव एतत् सूचितं यत् सर्वेषां गृहे रक्तचापसाधनमपि भवेत्, येन जनाः समये एव रक्तचापस्य पत्ताङ्गीकरणाय सुलभं कर्तुं शक्नुवन्ति यदि रक्तचापस्तरः असामान्यः अस्ति तथा च सामान्यपरिधितः परं भवति तर्हि जीवनशैल्याः समायोजनेन परिवर्तनं कर्तुं शक्यते यदि तत् पूर्वमेव भवति ।
अस्माकं धारणे सामान्यतया मन्यते यत् 120/80 सामान्यपरिधिः अस्ति ।
वस्तुतः, नवीनतमं रक्तचापमानकं प्रकाशितं भविष्यति: रक्तचापमानकं 120/80 न भविष्यति किन्तु अधः विस्तरेण विभक्तं भवेत्:
1. सामान्यपरिधिषु सिस्टोलिक-रक्तचापः, डायस्टोलिक-रक्तचापः च 130/85mmhg भवति ।
2. रक्तचापस्तरः 130~139/85~89mmhg इत्यस्य परिधिमध्ये भवति, यत् उच्चरक्तचापस्य समीक्षात्मकं मूल्यं भवति, यत् सूचयति यत् ध्यानं दातव्यम् इति।
3. चिकित्सकीयदृष्ट्या 140/90mmhg इत्यस्य रक्तचापस्तरः वास्तविक उच्चरक्तचापः इति गण्यते। प्रतिदिनं हिल-पर्टर्सिव्-औषधानि गृहीत्वा सुजीवित-आदतैः सहकार्यं कर्तुं आवश्यकं यत् सः स्थितिं स्थिरीकर्तुं उच्चरक्तचाप-जटिलताभ्यः दूरं तिष्ठतु |.
4. यदि भवतः रक्तचापस्तरः स्वस्थपरिधिं अतिक्रान्तवान् अस्ति तथा च 140~159/90~99mmhg परिधिमध्ये अस्ति, तर्हि एतत् सूचयति यत् एतत् ग्रेड 1 उच्चरक्तचापस्य मानकम् अस्ति।
- यदि रक्तचापस्तरः 160/100mmhg इत्यस्मात् अधिकः भवति तर्हि तत् सूचयति यत् सः ग्रेड 2 उच्चरक्तचापः अस्ति ।
इत्यस्मिन् JOYTECH उपयोक्तृपुस्तिकायाः पुस्तिका . Blood pressure monitors , नीचे स्वास्थ्य स्मारक भाग का नीचे आपके सहायता करेगा तथा अपने रक्तचाप को शिक्षण और प्रबंधन करने में सहायक होगा।