दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2024-06-21 मूल: क्षेत्र
अद्य चीनदेशे लिक्सिया पदम् अस्ति, ७ तमः। Term of 2024. हम एक कहन न ह क एक व न क प र त ह 'व स त और ग र म, प र ट र Yang Energy;शरद और शीतकालीन, पोषण yin energy.' जब यांग ऊर्जा को पोषण करते हैं, तो, मैं सूर्यस्नान के बारे में ऐसे ऐसा करना चाहिए।
किं ग्रीष्मकालस्य आरम्भे सूर्यस्नानस्य लाभप्रदम् अस्ति ? किं ग्रीष्मकालस्य आरम्भस्य अनन्तरं सूर्यस्नानेन याङ्ग ऊर्जां वर्धयितुं साहाय्यं भवति? ग्रीष्मकाले सूर्यस्नानस्य किं लाभं भवति ?
ग्रीष्मकालस्य आरम्भे सूर्यस्नानं लाभप्रदं भवति तथा च याङ्ग ऊर्जां वर्धयितुं साहाय्यं कर्तुं शक्नोति। अत्र केचन विशिष्टाः लाभाः सन्ति-
1. यांग ऊर्जा बूस्ट् करणम् .
ग्रीष्मकालस्य आरम्भे याङ्ग ऊर्जा क्रमेण अधिका प्रबलतां प्राप्नोति। मध्यमं सूर्यस्नानं प्रकृतौ वर्धमानस्य याङ्ग ऊर्जायाः सह संरेखणं कर्तुं साहाय्यं कर्तुं शक्नोति, यत् समग्रस्वास्थ्यस्य कृते लाभप्रदं भवति ।
2. विटामिन डी सिंथेसिस को बढ़ावा देना
सूर्यप्रकाशः विटामिन-डी-स्य प्राथमिकः स्रोतः अस्ति, यः अस्थि-स्वास्थ्यस्य कृते अत्यावश्यकः अस्ति तथा च प्रतिरक्षा-प्रणाल्याः समुचित-कार्यकरणाय अत्यावश्यकः अस्ति । ग्रीष्मकाले प्रचुरः सूर्यप्रकाशः प्रभावीरूपेण विटामिन-डी-उत्पादनस्य उत्पादनं प्रवर्धयति ।
3. प्रतिरक्षां वर्धयन् .
सूर्यप्रकाशस्य मध्यमसंपर्कः शरीरे केषाञ्चन प्रतिरक्षाकोशिकानां उत्तेजनं कर्तुं शक्नोति, तस्मात् प्रतिरोधकशक्तिं वर्धयति तथा च शीतान् अन्यरोगान् च निवारयति
4. मनोदशा नियमन .
सूर्यप्रकाशः मूडविनियमनसम्बद्धस्य न्यूरोट्रांसमीटरस्य सेरोटोनिन् इत्यस्य उत्पादनं वर्धयितुं शक्नोति । एतेन अवसादस्य, चिन्तायाः, समग्रमानसिककल्याणस्य च सुधारणे सहायता कर्तुं शक्यते ।
5. निद्रायाः उन्नयनम् .
सूर्यप्रकाशे नीलप्रकाशघटकः जैविकघटिकां नियन्त्रयितुं शक्नोति, निद्रागुणवत्तायाः उन्नयनार्थं साहाय्यं करोति । अनिद्रायुक्तानां कृते दिवा सूर्यस्नानं रात्रौ उत्तमनिद्रायां सहायकं भवितुम् अर्हति ।
6. चयापचयस्य प्रचारः २.
सूर्यप्रकाशः चयापचय-दरं वर्धयितुं रक्त-सञ्चारं, पाचनस्य च चयापचयस्य च सहायतां कर्तुं, समग्र-जीवनशक्तिं च वर्धयितुं शक्नोति ।
सावधानताएँ 1 .
सूर्यसंरक्षणम् : मध्यमसूर्यप्रकाशः लाभप्रदः भवति चेदपि अतिशयेन संपर्कः सूर्यदाहं जनयितुं शक्नोति । सूर्यरक्षा, टोपीं धारयन्तु, धूपचश्मानि च उपयुज्यताम् ।
समय : यदा सूर्यः सौम्यः भवति तदा समयानि चिनुत, यथा पूर्वं प्रातः १० वादनात् पूर्वं वा सायं ४ वादनस्य अनन्तरं, सशक्ततमं मध्याह्नसूर्यं परिहरितुं।
अवधिः : सूर्यस्नानार्थं नवीनानाम् कृते १५ निमेषैः आरभ्य क्रमेण प्रायः ३० निमेषपर्यन्तं वर्धते, दीर्घकालं यावत् संपर्कं परिहरति ।
जलीकरणम् : सूर्यस्नानेन स्वेदनस्य कारणं भवितुम् अर्हति, अतः निर्जलीकरणं निवारयितुं जलयुक्तः भवितुं महत्त्वपूर्णम् अस्ति।
सारांशतः, ग्रीष्मकालस्य आरम्भे मध्यमसूर्यस्नानं याङ्ग-ऊर्जा-वर्धनार्थं, विटामिन-डी-संश्लेषणस्य प्रचारार्थं, प्रतिरक्षायाः वर्धनं, मनोभावस्य नियमनस्य, निद्रायाः उन्नयनार्थं च लाभप्रदः भवति परन्तु रक्षात्मकं उपायं कृत्वा संपर्कस्य अवधिं नियन्त्रयितुं अत्यावश्यकम् ।
सूर्यस्नानसमये स्वस्य दैनिकनिरीक्षणयन्त्राणि ग्रहीतुं न विस्मरन्तु। यथा, एकं 10 आनयन्तु . रक्तचाप निरीक्षक यदि आपको उच्च रक्तचाप होता है।
वयमोस्मि निर्माता Home Care Devices , वयं केचन दैनिकं स्वस्थं युक्तयः अपि साझां कुर्मः।