ई-मेल : १. == == 1 .
Please Choose Your Language
उत्पाद 页面 .
गृहम्‌ » समाचारं » दैनिक समाचार एवं स्वस्थ युक्तियाँ . » उत्तमं निद्रा रक्तचापस्य न्यूनीकरणे सहायकं भवति ।

उत्तमं निद्रा रक्तचापस्य न्यूनीकरणे सहायकं भवति ।

दृश्य: 0     लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-07-18 मूल: क्षेत्र

जिज्ञासा 1 .

फेसबुक साझेदार बटन 1 .
ट्विटर साझेदार बटन .
रेखा साझेदार बटन 1 .
WeChat साझेदार बटन 1 .
लिङ्क्डइन साझाकरण बटन .
Pinterest साझेदार बटन .
WhatsApp साझेदार बटन .
This Sharing बटन साझा करें .

श्वापददिनानि आरब्धानि एकसप्ताहं गतम्।

 

अधुना एव बहवः मित्राणि पृष्टवन्तः यत् -

 

-किमर्थं अहं पूर्वं पूर्वं च जागृतः अस्मि ?

 

-रात्रौ निद्रां कर्तुं न शक्नोति, परन्तु दिवा सर्वदा डोजं कुरु?

 

-अहं शिशिरे अष्टौ नववादनपर्यन्तं निद्रां कर्तुं शक्नोमि, परन्तु ग्रीष्मर्तौ पञ्च वा षट् वादने निद्रां कर्तुं न शक्नोमि तथा च अधिकानि स्वप्नानि सन्ति

 

श्वापददिनेषु दीर्घदिनानि लघुरात्राणि च, निद्रा सुष्ठु विलासपूर्णा आग्रहः भवति। ग्रीष्मकालस्य लक्षणं दीर्घदिनानि लघुरात्राणि च। दीर्घदिनानि लघुरात्राणि च स्वर्गस्य पृथिव्याः च मध्ये याङ्ग क्यू इत्यस्य परिवर्तनं अपि प्रतिबिम्बयन्ति: यिनः विसर्जयति तथा च याङ्गः वर्धते।

 

मानवशरीरम् अपि समानम् अस्ति। स्पष्टा प्रतिक्रिया अस्ति यत् ग्रीष्मर्तौ सूर्यः पूर्वं यदा उदयति तदा अस्माकं याङ्ग ऊर्जा पूर्वं जागृता भविष्यति। रात्रौ, यदा सूर्यः विलम्बं करोति तदा अस्माकं याङ्ग ऊर्जा पश्चात् निवसति, अतः रात्रौ अस्माकं निद्रासमयः लघुतरः भवति ।

 

विलम्बेन सुप्तः, पूर्वं उत्तिष्ठति, तथ्येन सह युग्मितः यत् ग्रीष्मर्तौ प्रायः स्वेदः भवति, तथा च यदि याङ्ग QI अत्यधिकं वर्धते तर्हि अपर्याप्तं यिनं भवितुं सुलभं भवति, शरीरे दुर्बलतां जनयति। पारम्परिकचीनीचिकित्सायां एकं वचनं अस्ति: 'यदि भवान् रात्रौ न शयनं करोति, तर्हि भवान् शतदिनानि यावत् न स्वस्थः भविष्यति।' यदि भवान् विलम्बेन निद्रां न करिष्यति तर्हि यदि भवान् विलम्बेन निद्रां करोति तर्हि यिनस्य हानिम् अकुर्वन्, यंगस्य हानिकारकं, यंगं सेवनं, तथा च प्लीहां सेवनं करोति, ततः परं प्रहारं हानिकारकं, कालान्तरे, एतत् कस्यापि संविधानस्य समीक्षात्मकं प्रहारः अस्ति।

 

दीर्घकालीननिद्रापर्णीकरणं मानवस्वास्थ्यस्य विभिन्नपक्षेषु प्रभावं कर्तुं शक्नोति, रक्तचापस्य स्वास्थ्यस्य उपरि तस्य प्रभावः च उपेक्षितुं न शक्यते । पाश्चात्यचिकित्सायाः दृष्ट्या दीर्घकालीनः विलम्बेन तिष्ठति तथा च निद्रायाः अभावः मानवशरीरस्य वनस्पति न्यूरोमॉडुलेशनस्य असन्तुलनं करिष्यति, सहानुभूति-तंत्रिकातन्त्रस्य वर्धिता उत्तेजता, हृदय-संवहनी-प्रणालीं प्रभावितं करिष्यति, यस्य परिणामेण द्रुतहृदय-दरः, वैसोकॉन्स्ट्रिक्शनः, अन्याः समस्याः च भवन्ति एतादृशे प्रभावे, दीर्घकालीनप्रभावस्य अन्तर्गतं रक्तचापः क्रमेण वर्धते, विशेषतः न्यूनदाबः (डायस्टोलिकचापः) यदा हृदयं आरामं करोति, हृदयस्य गतिः अतिवेगेन भवति, रक्तं प्रति रक्तप्रवाहः अपर्याप्तः भवति, तथा च रक्तवाहिनीः सहानुभूति-तंत्रिकातन्त्रस्य प्रभावेण तनावग्रस्ताः एव तिष्ठन्ति, न्यूनदाबः अधिकः भवति, तथा च न्यूनतया, तथा च एतत् घटितम्

 

अतः हृदयस्वास्थ्यस्य रक्षणार्थं सुनिद्रां निर्वाहयितुं सहजतया उपेक्षितं भवति, परन्तु वास्तविकतायाम्, यथासम्भवं पर्याप्तं निद्रां स्थापयितुं महत्त्वपूर्णम् अस्ति प्रतिदिनं उत्तमं निद्रां निर्वाहयितुं न्यूनातिन्यूनं ६-८ घण्टाः भवेयुः येन उच्चरक्तचापस्य जोखिमः भवति तथा च हृदयस्वास्थ्यस्य रक्षणस्य जोखिमः अधिकतया न्यूनीकर्तुं शक्यते।

 

सटीक बीपी मॉनिटर एवं 1 . स्वचालित रक्तचाप टेन्सिओमीटर् भवतः रक्तचापप्रबन्धनस्य कृते सहायकं भविष्यति।

 

DBP-6193-1 .

स्वस्थजीवनस्य कृते अस्मान् सम्पर्कयन्तु

सम्बन्धित समाचार 1 .

सामग्री रिक्त है!

संबंधित उत्पाद 1 .

सामग्री रिक्त है!

 सं.365, वुझौ रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन

 सं.502, शुण्डा रोड, हङ्गझौ, झेजियांग प्रांत, 311100, चीन
 

त्वरित लिंक 1 .

WhatsApp अस्मान् .

यूरोप बाजारः माइक ताओ . 
+८६-=== ४== २.
एशिया एवं अफ्रीका बाजार: एरिक यू . 
+86-=====
उत्तर अमेरिका बाजार: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया बाजार: Freddy प्रशंसक 
+८६-======
अन्त्यप्रयोक्तृसेवा: . डोरिस.== = == 1 .
सन्देशं त्यजन्तु .
स्पर्श में रखें .
प्रतिलिपि अधिकार © 2023 जॉयटेक् स्वास्थ्यसेवा। सर्वाधिकार सुरक्षित।   साइटमैप  | प्रौद्योगिकी by . Leadong.com .