ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » उद्योग समाचार » उच्चरक्तचापस्य लक्षणं, लक्षणं, कारणं च

उच्चरक्तचापस्य लक्षणं, लक्षणं, कारणं च

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2022-03-25 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटन
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

उच्चरक्तचापः उच्चरक्तचापः इति अपि उच्यते, यः सामान्यः रोगः यदा भवतः धमनीनां दबावः यथा भवितव्यः तस्मात् अधिकः भवति ।

के लक्षण एवं लक्षण उच्चरक्तचापः
उच्चरक्तचापयुक्तानां अधिकांशजनानां तस्य लक्षणं लक्षणं वा नास्ति ।अत एव एतस्याः स्थितिः 'मौनहत्याराः' इति नामकरणं कृतम् अस्ति।दुर्लभप्रसङ्गेषु
, तथा च यदि रक्तचापः खतरनाकस्तरं प्राप्नोति तर्हि एएचए-अनुसारं व्यक्तिः शिरोवेदना वा नासिकारक्तस्रावः सामान्यतः अधिकं वा भवितुम् अर्हति

Joytech रक्तचाप निरीक्षक (2) .

उच्चरक्तचापस्य कारणानि जोखिमकारकाणि च

वृद्धावस्था

यथा यथा भवतः वृद्धत्वं भवति तथा तथा उच्चरक्तचापस्य जोखिमः वर्धते;यथा यथा वृद्धः भवति तथा तथा उच्चरक्तचापस्य सम्भावना अधिका भवति ।एएचए-संस्थायाः अनुसारं कालान्तरे रक्तवाहिनीनां लोचः क्रमेण नष्टः भवति, येन उच्चरक्तचापस्य योगदानं भवितुम् अर्हति ।
बाल-किशोर-युवकेषु अपि पूर्व-उच्चरक्तचापस्य उच्चरक्तचापस्य च जोखिमः अन्तिमेषु वर्षेषु वर्धमानः अस्ति, सम्भवतः एतेषु जनसंख्यासु मोटापेः वृद्धेः कारणात् इति राष्ट्रियहृदय-फुफ्फुस-रक्त-संस्थायाः सूचना अस्ति

धावनं

रोगनियन्त्रणनिवारणकेन्द्रस्य (CDC) अनुसारं श्वेतवर्णीयानाम्, एशियायाः, हिस्पैनिक-अमेरिकन-वयस्कानाम् अपेक्षया कृष्णवर्णीय-अमेरिकन-वयस्कानाम् उच्चरक्तचापः अधिकः भवति

लिंग

एएचए-अनुसारं ६४ वर्षपर्यन्तं, महिलानां अपेक्षया पुरुषाणां उच्चरक्तचापस्य निदानस्य सम्भावना अधिका भवति ।परन्तु तस्य वयसः अनन्तरं स्त्रियाः उच्चरक्तचापस्य सम्भावना अधिका भवति ।

पारिवारिक इतिहास

उच्चरक्तचापस्य पारिवारिक-इतिहासः भवति चेत् भवतः जोखिमः वर्धते, यतः एषा स्थितिः परिवारेषु प्रचलति इति एएचए-संस्थायाः सूचना अस्ति ।

अतिभारयुक्तः भवति

भवन्तः यथा यथा अधिकं भारं कुर्वन्ति तथा तथा अधिकं रक्तस्य आवश्यकता भवति यत् भवन्तः ऊतकानाम् आक्सीजनं पोषकद्रव्याणि च प्रदातुं शक्नुवन्ति ।मेयो क्लिनिकस्य अनुसारं यदा भवतः रक्तवाहिनीनां माध्यमेन रक्तस्य पम्पस्य परिमाणं वर्धते तदा भवतः धमनीभित्तिषु अपि दबावः वर्धते ।

शारीरिकक्रियायाः अभावः

मेयो-चिकित्सालये उक्तं यत् ये जनाः सक्रियरूपेण न सन्ति तेषां हृदयस्पन्दनं अधिकं भवति, रक्तचापः च अधिकः भवति ।व्यायामं न कृत्वा अतिभारस्य जोखिमः अपि वर्धते ।

तम्बाकू प्रयोगः

यदा भवन्तः तम्बाकू धूम्रपानं कुर्वन्ति वा चर्वन्ति तदा भवतः रक्तचापः अस्थायीरूपेण वर्धते, यत् निकोटिनस्य प्रभावात् अंशतः भवति ।अपि च तम्बाकू-द्रव्येषु रसायनानि भवतः धमनीभित्तिषु आस्तरणं क्षतिं कर्तुं शक्नुवन्ति, येन भवतः धमनयः संकीर्णाः भवन्ति, येन भवतः रक्तचापः वर्धते इति मेयो-चिकित्सालये उक्तम्द्वितीयकधूमस्य संपर्कात् भवतः रक्तचापः अपि वर्धयितुं शक्नोति ।

मद्यपानम्

कालान्तरे मद्यस्य अधिकं सेवनेन हृदयस्य क्षतिः भवति, हृदयस्य विफलता, आघातः, हृदयस्य अनियमितता च भवति ।यदि भवन्तः मद्यं पिबितुं रोचन्ते तर्हि मितरूपेण कुर्वन्तु ।ए.एच.ए.एकं पेयं १२ औंस (औंस) बीयरस्य, ४ औंसस्य मद्यस्य, १.५ औंसस्य ८०-प्रूफ् स्प्रिट्, अथवा १ औंसस्य १००-प्रूफ् स्प्रिट् इत्यस्य बराबरम् ।

आयास

तीव्रतनावस्य कारणेन रक्तचापस्य अस्थायी वृद्धिः भवितुम् अर्हति इति एएचए-संस्थायाः सूचना अस्ति ।अपि च, यदि भवान् अतिभोजनेन, तम्बाकू-सेवनेन, मद्यपानेन वा तनावस्य सामना कर्तुं प्रयतते तर्हि एतानि सर्वाणि उच्चरक्तचापस्य योगदानं दातुं शक्नुवन्ति ।

गर्भधारणम्

गर्भधारणेन रक्तचापस्य वृद्धिः भवितुम् अर्हति ।सीडीसी-संस्थायाः अनुसारं २० तः ४४ वर्षीयानाम् महिलानां प्रत्येकं १२ तः १७ गर्भधारणेषु १ गर्भधारणे उच्चरक्तचापः भवति ।

摄图网_501160872_医生为病人测量血压(非企业商用)(1)

अधिकविवरणार्थं अस्मान् पश्यन्तु: www.sejoygroup.com इति वृत्तान्तः

स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15625312373
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com