ई-मेलः : १. marketing@sejoy.com
Please Choose Your Language
चिकित्सा उपकरण अग्रणी निर्माता
गृहम्‌ » ब्लॉग्स् » दैनिक समाचार एवं स्वस्थ युक्ती » मौसमी स्वास्थ्य युक्ती |अद्य वर्षाजलम् (युशुई), वसन्तस्य आगमनेन सह आर्द्रता अनुवर्तते।एतानि स्वास्थ्ययुक्तयः स्मर्यताम्

मौसमी स्वास्थ्य युक्तियाँ |अद्य वर्षाजलम् (युशुई), वसन्तस्य आगमनेन सह आर्द्रता अनुवर्तते।एतानि स्वास्थ्ययुक्तयः स्मर्यताम्

दृश्य: 0     लेखक: साइट सम्पादक प्रकाशन समय: 2024-02-19 उत्पत्ति: क्षेत्र

जिज्ञासां कुरुत

facebook साझाकरणस्य बटनम्
twitter sharing बटनम्
रेखासाझेदारी बटन
wechat साझाकरण बटनम्
linkedin साझाकरण बटन
pinterest साझाकरण बटन
whatsapp साझाकरण बटन
sharethis साझाकरण बटनम्

तृतीयदिने पुनः कार्यं कर्तुं वर्षाजलस्य ऋतुसम्बद्धे कार्यालयं कासस्य शब्देन पूरितम् अस्ति ।शीत-उष्णयोः क्रमेण उतार-चढाव-तापमानः पुनः दुर्बल-श्वसन-मार्गं प्रभावितं करोति, येन श्वसन-रोगाणां उदयः भवति


अयं मौसमः आर्द्रतायाः निवारणस्य, प्लीहा-उदरस्य च नियमनस्य महत्त्वं बोधयति ।


स्वास्थ्यं सुरक्षां च कृते आर्द्रतानियन्त्रणम्

यथा यथा मौसमः उष्णः भवति तथा तथा आन्तरिकस्थानेषु क्रमेण आर्द्रतायाः अनुभवः आरभ्यते, येन आर्द्रतायाः विषयः अधिकः भवति ।आर्द्रवायुकाले कटिजानुसन्धिवेदना, वातरोगः, एन्किलोजिंग स्पोण्डिलाइटिसः, विविधाः मृदु ऊतकस्य वातरोगाः इत्यादीनां रोगानाम् लक्षणं पुनरावृत्तिः अथवा दुर्गतिः भवतिआर्द्रशोषकस्य, आर्द्रताविहीनकस्य, वातानुकूलन-युनिट्-इत्यस्य वा शीघ्रमेव उपयोगेन आन्तरिकस्थानानि शुष्काणि कृत्वा फर्निचरस्य ढालः न भवति, वस्त्राणि आर्द्रं शीतं च न भवन्ति, येन रोगः भवितुम् अर्हतिआर्द्रतां निवारयितुं खाद्यपदार्थानां सम्यक् भण्डारणम् अपि अत्यावश्यकम् ।यदा सम्भवं तदा खाद्यानि शीतलकस्य अन्तः संग्रहणीयानि, शुष्कवस्तूनि दृढतया सीलबद्धानि भवेयुः, सीलबद्धेषु औषधेषु सुरक्षितानि शुष्ककं योजयितुं च सल्लाहः।


स्नेहं न्यूनीकर्तुं उदरस्य भारं लघु कुर्वन्तु

वर्षाजलस्य ऋतौ यथा यथा आर्द्रता वर्धते तथा तथा स्निग्धसमृद्धानि आहारपदार्थानाम् अत्यधिकसेवनेन आन्तरिकबाह्ययोः आर्द्रतायाः स्थगितता भवितुं शक्नोति, येन प्लीहाया: तथा उदरस्य, पाचनतन्त्रस्य च विकारः सहजतया भवतिजठरान्त्रस्य इन्फ्लूएन्जा, अपचः, जठरशोथः, आन्तरिकशोथः इत्यादयः परिस्थितयः अधिकाः भवन्ति ।ये मित्राणि बहुधा एकत्र भोजनं कुर्वन्ति तेषां अधिकशाकस्य सेवनं स्निग्धभोजनस्य न्यूनीकरणे च ध्यानं दातव्यम् ।भोजनानन्तरं जलपानं परिहर्तव्यं, अपि च भारीभोजनानन्तरं यवचायं, पु'एर् चायं, ओषधीयचायं वा पिबितुं पाचनकार्यं कर्तुं प्लीहां च स्फूर्तिं दातुं प्रशस्तम्अनन्तरभोजनस्य वा परदिने वा भोजनं लघुरूपेण स्थापयितव्यं येन पाचनतन्त्रं विश्रामं समायोजितुं च शक्नोति, अतः जीवनशक्तिः पुनः स्थाप्यते


प्लीहास्य नियमनार्थं पाचनसहायार्थं च उदरस्य मालिशः

वर्षाजलस्य ऋतौ यदा जनाः अन्तःगृहे एव तिष्ठन्ति, शारीरिकक्रियाकलापः न्यूनः भवति तदा भूखः न्यूनीभवति, येन जठरान्त्रस्य असुविधा भवतिसरलं उदरमालिशं प्लीहां, उदरं च सशक्तं कर्तुं साहाय्यं कर्तुं शक्नोति तथा च पाचनकार्यं कर्तुं साहाय्यं कर्तुं शक्नोति, लक्षणानाम् उपशमनं कर्तुं शक्नोति ।एषा युक्तिः सर्वेषां युगस्य, सर्वेषां लिङ्गस्य च जनानां कृते उपयुक्ता अस्ति ।अत्र कथं करणीयम् : हस्तौ उष्णं कर्तुं एकत्र मर्दयन्तु, ततः तालुकौ आच्छादयित्वा नाभिं केन्द्रं कृत्वा उदरस्य उपरि स्थापयन्तुअन्तः बहिः ३६ गोलपर्यन्तं घण्टायाः दिशि मालिशं कुर्वन्तु, ततः बहिः अन्ये ३६ गोलपर्यन्तं घण्टायाः विपरीतदिशि मालिशं कुर्वन्तु, शयनं कृत्वा वा उत्तिष्ठन् वा।भोजनात् अर्धघण्टायाः अनन्तरं प्रातः जागरणसमये शयनागमनात् पूर्वं वा एतत् कर्तुं शस्यते ।जठरान्त्ररोगाणां निवारणाय चिकित्सायाश्च कृते उदरमालिशं सरलं प्रभावी च भवति तथा च दैनन्दिनस्वास्थ्यकार्यक्रमेषु समावेशितुं शक्यते


अस्मिन् ऋतौ येषां कृते शीतकालः पूर्वमेव गृहीतः अस्ति, तेषां कृते प्रथमं कार्यं भवति यत् तेषां लक्षणानाम् द्वन्द्वात्मकरूपेण भेदः करणीयः ततः आहारचिकित्साद्वारा तेषां निवारणं करणीयम् :

यदि कस्यचित् स्पष्टनासिकायुक्तः शीतः भवति, शीतसंवेदनशीलता, श्वेतकफस्य कासः च भवति तर्हि शीतवायुना सम्पर्कं कृत्वा शीतग्रहणस्य प्रतिक्रिया सदृशं भवतिअतः अस्मिन् समये शीतं दूरीकर्तुं अदरकस्य सूप इत्यादीनां तीक्ष्णानाम् उष्णानां च आहारानाम् सेवनेन वायुः शीतं च दूरीकर्तुं महत्त्वपूर्णम् अस्ति;यदा तु नासिका पीतवर्णीयः भवति, उच्चज्वरेन सह पीतकफस्य कासः च भवति तर्हि तापस्य प्रतिक्रिया इव भवति, अतः तापं न्यूनीकर्तुं पुदीनाजलं वा हरितचायम् इत्यादीनां शीतलीकरणभोजनानां सेवनं प्रशस्तम्


प्रयोगात्मकसांख्यिकयानुसारं ९५% शीतानां वायरल् भवति, न तु जीवाणुजन्यः ।तथा च वर्तमानचिकित्साज्ञानस्य आधारेण, पारम्परिकचीनीचिकित्सायां वा पाश्चात्यचिकित्सायां वा, प्रत्यक्षतया विषाणुनाशं कर्तुं शक्नुवन्ति प्रभाविणः औषधाः अद्यापि न प्राप्ताः।अन्येषु शब्देषु, औषधं सेवते वा न वा, प्रायः स्वस्थतायै सप्ताहं वा यावत् समयः भवति ।


यदि भवन्तः शीतं गृहीतवन्तः तर्हि शीघ्रं स्वस्थतां प्राप्तुं कामना!


स्वस्थ जीवन के लिए संपर्क करें

सम्बन्धित समाचार

सामग्री शून्या अस्ति!

सम्बन्धित उत्पाद

सामग्री शून्या अस्ति!

 NO.365, वुझौ रोड, झेजियांग प्रांत, हांग्जो, 311100,चीन

 सं.502, शुण्डा रोड।झेजियांग प्रान्त, हांगझौ, 311100 चीन
 

QUICK LINKS इति

PRODUCTS इति

WHATSAPP US

यूरोप मार्केट् : माइक ताओ 
+86-15058100500
एशिया एवं अफ्रीका मार्केट: एरिक यू 
+86-15958158875
उत्तर अमेरिका मार्केट: रेबेका पु 
+86-15968179947
दक्षिण अमेरिका एवं ऑस्ट्रेलिया मार्केट: फ्रेडी फैन 
+86-18758131106
 
प्रतिलिपि अधिकार © 2023 Joytech Healthcare.सर्वाधिकार सुरक्षित।   साइटमैप  |प्रौद्योगिकी द्वारा leadong.com